________________
सप्तमोऽध्यायः प्रत्येकं व्रतम् ॥ एतानि व्रतानि भावितानि वरौषधवयत्नवते दुःखनिवृत्तिनिमित्तानि भवन्ति ॥ किमर्थ कथं वा भावनं तेषामित्यत्रोच्यते---
॥ तत्स्थैर्यार्थ भावनाः पञ्चपञ्च ॥ ३ ॥
तेषां व्रतानां स्थिरीकरणायैकैकस्य व्रतस्य पंचपंच भावना वेदितव्याः ॥
यद्येवमाद्यस्याहिंसाव्रतस्य भावनाः का इत्यत्रोच्यते॥ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालो
कितपानभोजनानि पञ्च ॥ ४ ॥ वाग्गुप्तिः । मनोगुप्तिः । इर्यासमितिः । आदाननिक्षेपणसमितिः । आलोकितपानभोजनमित्येताः पञ्चाहिंसाव्रतस्य भावनाः ॥
अथ द्वितीयस्य व्रतस्य का इत्यत्रोच्यतेक्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनु
वीचिभाषणं च पञ्च ॥ ५ ॥ क्रोधप्रत्याख्यानम् । लोभप्रत्याख्यानम् । भीरुत्वप्रत्याख्यानम् । हास्यप्रत्याख्यानम् । अनुवीचिभाषणं चेत्येताः पञ्चभावनाः सत्यव्रतस्य ज्ञेयाः ॥ अनुवीचिभाषणं निरवद्यानुभाषणमित्यर्थः ॥
इदानीं तृतीयस्य व्रतस्य का भावना इत्यत्राह॥शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धि
सद्धर्माविसंवादाः पञ्च ॥ ६ ॥ शून्यागारेषु गिरिगुहातरुकोटरादिष्वावासः । परकीयेषु च