________________
१८८
सर्वार्थसिद्धिः समारम्भविशेष इत्यादि ॥ आद्यं जीवाधिकरणं एतैर्विशेषैर्भिद्यत इति वाक्यशेषः ॥ एते चत्वारः सुजन्तास्त्र्यादिशब्दा यथाक्रमममिसम्बन्ध्यन्ते-- संरम्भसमारम्भारम्भास्त्रयः। योगास्त्रयः । कृतकारितानुमतास्त्रयः । कषायाश्चत्वार इति ॥ एतेषां गणनाभ्यावृत्तिः सुचा द्योत्यते ॥ एकश इति वीप्सानिर्देशः । एकैकं त्र्यादीन् भेदान् नयेदित्यर्थः ॥ तद्यथा- क्रोधकृतकायसंरम्भः । मानकृतकायसंरम्भः । मायाकृतकायसंरम्भः । लोभकृतकायसंरम्भः । क्रोधकारितकायसरम्भः । मानकारितकायसंरम्भः । मायाकारितकायसंरम्भः । लोभकारितकायसंरम्भः । क्रोधानुमतकायसंरम्भः । मानानुमतकायसंरम्भः । मायानुमतकायसंरम्भः । लोभानुमतकायसंरम्भश्चेति द्वादशधा कायसंरम्भः ॥ एवं वाग्योगे मनोयोगे च द्वादशधा संरम्भः । त एते पिण्डिताः षट्त्रिंशत् , तथा समारम्भा अपि षट्त्रिंशत् । आरम्भा अपि षट्त्रिंशत् । एते सपिण्डिता जीवाधिकरणास्रवभेदाः अष्टोत्तरशतसंख्याः सम्भवन्ति ॥ चशब्दोऽ नन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनकषायभेदकृतान्तर्भेदसमुच्चयार्थः ॥
परस्याजीवस्याधिकरणस्य भेदप्रतिपत्त्यर्थमाह
॥ निर्वर्तनानिक्षेपसँयोगनिसर्गा
द्विचतुर्हित्रिभेदाः परम् ॥ ९॥ निवर्त्यत इति निर्वर्तना निष्पादना। निक्षिप्यत इति निक्षेपः स्थापना । संयुज्यते इति संयोगः मिश्रीकृतं । निसृज्यत इति निसर्गः प्रवर्तनम् ॥ एते व्यादिभिर्यथाक्रममभिसम्बध्यन्ते- निर्वर्तना विभेदा । निक्षेपश्चतुर्भेदः। संयोगो विभेदः । निसर्गस्त्रिभेद इति ॥ त एते भेदा अजीवाधिकरणस्य वेदितव्याः ॥