________________
१८६
सर्वार्थसिद्धिः पशुसम्पातिदेशेऽन्तर्मलोत्सर्गकरणं समन्तानुपातनक्रिया। अप्रमृष्टादृष्टभूमौ कायादिनिक्षेपोऽनाभोगक्रिया । ता एताः पंचक्रियाः ॥ यां परेण निर्वयां क्रियां स्वयं करोति सा स्वहस्तक्रिया । पापादानादिप्रवृत्तिविशेषाभ्यनुज्ञानं निसर्गक्रिया । पराचरितसावद्यादिप्रकाशनं विदारणक्रिया । यथोक्तामाज्ञामावश्यकादिचारित्रमोहोदयात्क. मिशक्नुवतोऽन्यथाप्ररूपणादाज्ञाव्यापादिकी क्रिया । . शाठ्याल. स्याभ्यां प्रवचनोपदिष्टविधिकर्तव्यतानादरोऽनाकांक्षक्रिया । ता एतः पंचक्रियाः ॥ छेदनभेदनविशसनादिक्रियापरत्वमन्येन वा क्रियमाणे प्रहर्षः प्रारम्भक्रिया । परिग्रहाविनाशार्था पारिग्राहिकी क्रिया। ज्ञानदर्शनादिषु निकृतिर्वचनं मायाक्रिया । अन्य मिथ्या दर्शनक्रियाकरणकारणाविष्टं प्रशंसादिभिदृढयति यथा साधु करोषीति सा मिथ्यादर्शनक्रिया । संयमघातिकर्मोदयवशादनिवृत्तिरप्रत्याख्यानक्रिया । ता एताः पञ्चक्रियाः ॥ ( समुदिताः पञ्चविंशतिक्रियाः ) एतानीन्द्रियादीनि कार्यकारणभेदाद्भदमापद्यमानानि साम्परायिकस्य कर्मण आस्रवद्वाराणि भवन्ति ।।
___अत्राह योगत्रयस्य सर्वात्मकार्यत्वात्सर्वेषां संसारिणां साधारणस्य ततो बन्धफलानुभवनम्प्रत्यविशेष इत्यत्रोच्यते । नैतदेवम् । यस्मात् सत्यपि प्रत्यात्मसम्भवे तेषां जीवपरिणामेभ्यः अनन्तविकल्पेभ्यो विशेषोऽभ्यनुज्ञायते । कथमिति चेदुच्यते॥ तीवमन्दज्ञाताज्ञातभावाधिकरणवीर्य- .
विशेषेभ्यस्तद्विशेषः ॥ ६ ॥ बाह्याभ्यन्तरहेतूदीरणवशादाद्विक्तः परिणामस्तीवः । तद्विपरीतो मन्दः । अयं प्राणी हन्तव्य इति ज्ञात्वा प्रवृत्तितिमित्युच्यते । मदात्प्रमादाद्वाऽनवबुध्य प्रवृत्तिरज्ञातम् । अधिक्रिय