________________
पंचमोऽध्यायः
१७३
प्रदेशः । द्वयोर्द्विप्रदेश योखिप्रदेशस्याणोश्वतुर्णां वा अणूनां संघाताचतुः प्रदेशः ॥ एवं संख्येयासंख्येयानन्तानामनन्तानन्तानां च संघातात्तावत्प्रदेशाः । एषामेव भेदात्तावद्वि प्रदेशपर्यन्ताः स्कन्धा उत्पद्यन्ते । एवं भेदसंघाताभ्यामेकसमयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अन्यतो भेदेनान्यस्य संघातेनेति । एवं स्कन्धानामुत्पत्तिहेतुरुक्तः ॥
अणोरुत्पत्तिहेतुप्रदर्शनार्थमाह|| भेदादणुः || २७ ॥
सिद्धे विधिरारभ्यमाणो नियमार्थो भवति । अणोरुत्पत्तिभेदादेव न संघातान्नापि भेदसंघाताभ्यामिति ॥
"
आह संघातादेव स्कन्धानामात्मलाभे सिद्धे भेदग्रहणमनर्थकमिति ॥ तग्रहणप्रयोजनप्रतिपादनार्थमिदमुच्यते
॥ भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ अनन्तानन्तपरमाणुसमुदयनिष्पाद्योऽपि कश्चिच्चाक्षुषः कश्चिदचाक्षुषः ॥ तत्र योऽचाक्षुषः स कथं चाक्षुषो भवतीति चेदुच्यते । भेदसंघाताभ्यां चाक्षुषः । न भेदादिति ॥ का तत्रोपपतिरिति चेत् ब्रूमः । सूक्ष्मपरिणामस्य स्कन्धस्य भेदें सौक्ष्म्याप रित्यागादचाक्षुषत्वमेव । सौक्ष्म्यपरिणतः पुनरपरः सत्यपि तद्भेदेऽ न्यसंघातान्तरसंयोगात्सौक्ष्म्यपरिणामोपरमे स्थौल्योत्पत्तौ चाक्षुषो
1
भवति ॥
आह धर्मादीनां द्रव्याणां विशेषलक्षणान्युक्तानि सामान्यलक्षणं नोक्तं, तद्वक्तव्यम् ॥ उच्यते
॥ सत् द्रव्यलक्षणम् ॥ २९ ॥
"