________________
१५८
सर्वार्थसिद्धिः स यावति क्षेत्रे व्यवतिष्ठते स प्रदेश इति व्यवहियते ॥ धर्माधर्मैकजीवास्तुल्यासंख्येयप्रदेशाः ॥ तत्र धर्माधर्मों निष्क्रियौ लोकाकाशं व्याप्य स्थितौ । जीवस्तावत्पदेशोऽपि सन् संहरणविसर्पणस्वभावत्वात्कर्मनिवर्तितं शरीरमणुमहद्वाऽधितिष्ठस्तावदवगाह्य वर्तते , यदा तु लोकपूरणं भवति मन्दरस्याधश्चित्रवज्रपटलमध्ये जीवस्याष्टौ मध्यप्रदेशा व्यवतिष्ठन्ते । इतरे प्रदेशा ऊर्ध्वमस्तिर्यक् कृत्स्नं लोकाकाशं व्यनुवते ॥
अथाकाशस्य कति प्रदशा इत्यत आह
॥ आकाशस्यानन्ताः ॥९॥ लोकेऽलोके चाकाशं वर्तते ॥ अविद्यमानोऽन्तो येषां ते अनन्ताः ॥ के ? प्रदेशाः। कस्य ? आकाशस्य ॥ पूर्ववदस्यापि प्रदेशकल्पनाऽवसेया ॥ उक्तममूर्तानां प्रदेशपरिमाणम् ॥ इदानीं मूर्तानां पुद्गलानां प्रदेशपरिमाणं निर्ज्ञातव्यमित्यत आह॥ संख्येयाऽसंख्येयाश्च पुद्गलानाम् ॥ १०॥
चशब्देनानन्ताश्चेत्यनुकृष्यन्ते । कस्यचित्पुद्गलद्रव्यस्य व्यणु. कादेः संख्येयाः प्रदेशाः कस्यचिदसंख्येया अनन्ताश्च ॥ अनन्तानन्तोपसंख्यानमिति चेन्न । अनन्तसामान्यात् ॥ अनन्तप्रमाणं त्रिविधमुक्तं परीतानन्तं युक्तानन्तमनन्तानन्तं चेति । तत्सर्वमनन्तसामान्येन गृह्यते ॥ स्यादेतदसंख्यातप्रदेशो लोकः अनन्तप्रदेशस्यानन्तानन्तप्रदेशस्य च स्कन्धस्याधिकरणमिति विरोधस्ततो नानन्त्यमिति ॥ नैष दोषः । सूक्ष्मपरिणामावगाहनशक्तियोगात्परमाण्वादयो हि सूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाशप्रदेशेऽ नन्तानन्ता अवतिष्ठन्ते , अवगाहनशक्तिश्चैषामन्याहताऽस्ति , तस्मादेकस्मिन्नपि प्रदेशे अनन्तानन्तानामवस्थानं न विरुध्द्यते ॥