SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ८ तत्त्वार्थसूत्राणामनुक्रमः 'सूत्राणि पृष्ठं १२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च १३९ १४० १३ मेरुप्रदक्षिणा नित्यगतयो नृलोके १४ तत्कृतः कालविभागः १४० १५ बहिरवस्थिताः १४१ १४१ १४१ १४२ 0800 .... 1830 १८ सागरोपमत्रिपल्योपमार्द्धहनिमिता २९ सौधर्मेशानयोः सागरोपमे अधिके ३० सानत्कुमारमाहेन्द्रयोः सप्त 0000 .... १६ वैमानिकाः १७ कल्पोपपन्नाः कल्पातीताश्च १८ उपर्युपरि .... १९ सौधर्मेशान सानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापि - ष्ठशुक्रमहाशुकशतारसह खारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु भैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च २० स्थितिप्रभावसुखद्युतिलश्या विशुद्धीन्द्रियावधिविषयतोऽ .... धिकाः .... २१ गतिजातिशरीरपरिग्रहाभिमानतो हीनाः २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु २३ प्राग्मैवेयकेभ्यः -कल्पाः .... .... 0000 0800 .... .... .... .... .... .... .... .... १४५ १४५ २४ ब्रह्मलोकालया लौकान्तिकाः २५ सारस्वतादित्यवन्ारुणगर्दतोय तुषितान्याब धारिष्टश्च १४६ १४७ 0.00 ... **** २६ विजयादिषु द्विचरमाः २७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः स्थितिरसुर नागसुपर्णद्वीपशेषाणाम् 10.0 8000 .... .... .... .... ..... १४२ opos १४३ १४४ १४४ १४७ १४८ १४८ १४८
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy