________________
१२३
तृतीयोऽध्यायः सीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २० ॥
सरितो न वाप्यः । ताः किमन्तरा उत समीपाः ? इत्यत आह तन्मध्यगाः। तेषां क्षेत्राणां मध्यं, तन्मध्यं तन्मध्येन वा गच्छन्तीति तन्मध्यगाः ॥
एकत्र सर्वासां प्रसङ्गनिवृत्त्यर्थं दिग्विशेषप्रतिपत्त्यर्थमाह
॥ द्वयोईयोः पूर्वाः पूर्वगाः ॥ २१ ॥
द्वयोर्द्वयोः सरितारेकैकं क्षेत्रं विषय इति वाक्यविशेषाभिसम्बन्धादेकत्र सर्वासां प्रसङ्गनिवृत्तिः कृता ॥ पूर्वाः पूर्वगा इति वचनं दिग्विशेषप्रतिपत्त्यर्थम् ॥ तत्र पूर्वा याः सरितस्ताः पूर्वगाः। पूर्व जलधिं गच्छन्तीति पूर्वगाः ॥ किमपेक्षं पूर्वत्वं ? सूत्रनिर्देशापेक्षम् ॥ यद्येवं गङ्गासिन्ध्वादयः सप्त पूर्वगा इति प्राप्तम् । नैष दोषः । द्वयोर्द्वयोरित्यभिसम्बन्धात् ॥ द्वयोर्द्वयोः पूर्वाः पूर्वगा इति वेदितव्याः ॥ इतरासां दिग्विभागप्रतिपयर्थमाह
॥शेषास्त्वपरगाः ॥ २२॥ द्वयोर्द्वयोर्या अवशिष्टास्ता अपरगाः प्रत्येतव्याः ॥ अपरसमुद्रं गच्छन्तीत्यपरगाः॥ तत्र पद्म-हदप्रभवा पूर्वतोरणद्वारनिर्गता गङ्गा ॥ अपरतोरणद्वारनिर्गता सिन्धुः॥ उदीच्यतो. रणद्वारनिर्गता रोहितास्या ॥ महापद्म-हदप्रभवा अवाच्यतोरणद्वारनिर्गता रोहित् ॥ उदीच्यतोरणद्वारनिर्गता हरिकान्ता । तिगिञ्छहूदप्रभवा दक्षिणतोरणद्वारनिर्गता हरित् ॥ उदीच्यतोरणद्वारनिर्गता सीतोदा ॥ केसरिहूदप्रभवा अवाच्यतोरणद्वारनिर्गता सीता॥ उदीच्यतोरणद्वारनिर्गता नरकान्ता ॥ महापुण्डरीक हदप्रभवा