________________
१२०
सर्वार्थसिद्धिः
वर्षः ॥ शिखरिण उत्तरतस्त्रयाणां समुद्राणां मध्ये ७ ऐरावतवर्षः । स विजयार्द्धन रक्तारक्तोदाभ्यां च विभक्तः षट्खण्डः || षट्कुलपर्वता इत्युक्तं, के पुनस्ते, कथं वा व्यवस्थिता इत्यत आह
॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥
·
तानि क्षेत्राणि विभजन्त इत्येवंशीलास्तद्विभाजिनः ॥ पूर्वापरायता इति पूर्वापरकोटिभ्यां लवणजलधिस्पर्शिन इत्यर्थः ॥ हिमवदादयोऽनादिकालप्रवृत्ता अनिमित्तसज्ञाः वर्षविभागहेतुत्वाद्वर्षधरपर्वता इत्युच्यन्ते ।। तत्र व हिमवान् । भरतस्य हैमवत - स्य च सीमनि व्यवस्थितः ॥ क्षुद्रहिमवान् योजनशतोच्छ्रायः ॥ हैमवतस्य हरिवर्षस्य च विभागको महाहिमवान् द्वियोजनशतोच्छ्रायः | विदेहस्य दक्षिणतो हरिवर्षस्योत्तरतो निषधो नाम पर्वतश्चतुर्योजनशतोच्छ्रायः ॥ उत्तरे त्रयोऽपि पर्वताः स्ववर्षविभाजिनो व्याख्याताः ॥ उच्छ्रायश्च तेषां चत्वारि द्वे एकं च योजनशतं वेदितव्यम् || पर्वतानामुच्छ्रायस्य चतुर्भागोऽवगाहः || तेषां वर्णविशेषप्रतिपत्त्यर्थमाह
॥ हे मार्जुनतपनीयं वैडूर्य रजतहेममयाः ॥ १२ ॥
त एते हिमवदादयः पर्वता हेमादिमया वेदितव्या यथाक्रमम् || हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लवर्णः । तपनीयमयो निषधस्तरुणादित्यवर्णः ! वैडूर्यमयो नीलो मयूरग्रीवाभः । रजतमयो रुक्मी शुक्लः । हेममयः शिखरी चीनपट्टवर्णः ॥