________________
तृतीयोऽध्यायः
इतरेषामनियमः ॥ चरमस्य देहस्योत्कृष्टत्वप्रदर्शनार्थमुत्तमग्रहणं नार्थान्तरविशेषोऽस्ति || चरमदेहा इति वा पाठः ॥ २ ॥ जीवस्वभावलक्षणसाधनाविषयस्वरूपभेदाश्च गतिजन्मयो निदेहलिङ्गानपवर्तितायुष्कभेदाश्चाध्यायेऽस्मिन्निरूपिता भवन्तीति सम्बन्धः ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसज्ञिकायां द्वितीयोऽध्यायः ॥
॥ ॐ नमः परमात्मने वीतरागाय ॥
॥ अथ तृतीयोऽध्यायः ॥
११३
भवप्रत्ययोऽवधिर्देवनारकाणामित्येवमादिषु नारकाः श्रुतास्ततः पृच्छति के ते नारका इति । तत्प्रतिपादनार्थं तदधिकरनिर्देशः क्रियते ||
॥ रत्नशर्करावा लुकापङ्कधूमतमो महातमः प्रभा भूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताधोऽधः ॥ १ ॥
रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च तमश्च महातमश्च रत्नशर्करावालुकापङ्कघूमतमोमहातमांसि । प्रभाशब्दः प्रत्येकं परिसमाप्यते । साहचर्यात्ताच्छेन्द्यम् || चित्रादिरत्नप्रभासहचरिता भूमिः रत्नप्रभा, शर्कराप्रभासहचरिता भूमिः शर्कराप्रभा, बालुकाप्रभासहचरिता भूमिः वालुकाप्रभा, पङ्कप्रभासहचरिता भूमिः पङ्कप्रभा, धूमप्रभासहचरिता भूमिः धूमप्रभा, तमः प्रभासहचरिता भूमिः तमः प्रभा, महातमः प्रभासहचरिता भूमिः महतमः प्रभा इति । एताः सञ्ज्ञा अनेनोपायेन व्युत्पाद्यन्ते ॥ भूमिग्रहण
१ स शब्दो येषां ते तच्छन्दास्तेषां भावस्ताच्छन्द्यामिति व्युत्पत्त्या रत्नप्रभादिशब्दवाच्यत्वमित्यर्थः ॥