________________
द्वितीयोऽध्यायः अन्ते भवमन्त्यम् । किं तत् !। कार्मणम् ॥ इन्द्रियप्रणालिकया शब्दादीनामुपलब्धिरुपभोगः । तदभावान्निरुपभो. गम् ॥ विग्रहगतौ सत्यामपि इन्द्रियलब्धौ द्रव्येन्द्रियनिर्वृत्यभावाच्छब्दाद्युपभोगाभाव इति ॥ ननु तैजसमपि निरुपभोगम् । तत्र किमुच्यते निरुपभोगमन्त्यमिति ॥ तैजसं शरीरं योगनिमित्तमपि न भवति, ततोऽस्योपभोगविचारेऽनधिकारैः ॥
एवं तत्रोक्तलक्षणेषु जन्ममु अमूनि शरीराणि प्रादुर्भावमापद्यमानानि किमविशेषेण भवन्ति, उत कश्चिदस्ति प्रतिविशेष इत्यत आह
॥ गर्भसम्मूर्च्छनजमाद्यम् ॥ ४५ ॥
सूत्रक्रमापेक्षया आदौ भवमाद्यम् । औदारिकमित्यर्थः ॥ यद्गर्भजं यच्च सम्मूर्च्छनजं तत्सर्वमौदारिकं द्रष्टव्यम् ॥
तदनन्तरं यन्निर्दिष्टं, तत्कस्मिन् जन्मनीत्यत आह--
॥ औपपादिकं पैक्रियिकम् ॥ ४६॥ उपपादे भवमौपपादिकम् । तत्सर्वं वैक्रियिकं वेदितव्यम् ।
यद्यौपपादिकं वैक्रियिक, अनौपपादिकस्य वैक्रियिकत्वाभाव इत्यत आह--
१ भावेंद्रियनिीतक्षयोपशमरूपलब्धौ ॥ २ भावेन्द्रिये. ३ किमर्थम्. ४ कार्मणकायेन विग्रहगतावात्मप्रदेशपरिस्पन्दलक्षणो योगो यथा सम्भवति, तथा तैजसन तावानपि योगो न सम्भवतीत्यर्थः ॥ ५ योगनिमित्तेष्वेव ह्यौदारिकादिषूपभोगो दृष्टस्ततस्तदनिमित्त तैजसे उपभोगविचारानधिकारः॥