SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः १०७ कारः ? पल्योपमासंख्येयभागः ॥ यद्येवं, परम्परं महापरिमाण प्रामोति । नैवम् । बन्धविशेषात्परिमाणभेदाभावः । तूलनिचयायःपिण्डवत् ॥ अथोत्तरयोः किं समप्रदेशत्वमुतास्ति कश्चिद्विशेष इत्यत आह ॥ अनन्तगुणे परे ॥ ३९ ॥ प्रदेशत इत्यनुवर्तते, तेनैवमभिसम्बन्धः क्रियते- आहारकात्तैजसं प्रदेशतोऽनन्तगुणं, तैजसात्कार्मणं प्रदेशतोऽनन्तगुणमिति ॥ को गुणाकारः? अभव्यानामनन्तगुणः । सिद्धानामनन्तो भागः ॥ तत्रैतत्स्याच्छल्यकवत् । मूर्तिमद्रव्योपचितत्वात्संसारिणो जीवस्याभिप्रेतगतिनिरोधप्रसङ्ग इति । तन्न । किं कारणम् । यस्मादुभेऽप्येते ॥ अप्रतीघाते ॥ ४० ॥ मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघातः । स नास्त्यनयोरित्यप्रतीघाते ॥ सूक्ष्मपरिमाणादयःपिण्डे तेजोऽनुप्रवेशवत्तैजसकार्मणयोर्नास्ति वज्रपटलादिषु व्याघातः ॥ ननु च वैकि. यिकाहारकयोरपि नास्ति प्रतीघातः । सर्वत्राप्रतीघातोऽत्र विवक्षितः । यथा तैजसकार्मणयोरालोकान्तात् सर्वत्र नास्ति प्रतीघातः । न तथा वैक्रियिकाहारकयोः ॥ आह किमतावानेव विशेष उत कश्चिदन्योऽप्यस्तीत्याह ॥ अनादिसम्बन्धे च ॥ ४१ ॥ चशब्दो विकल्पार्थः । अनादिसम्बन्धे सादिसम्बन्धे चेति ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy