SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०२ समितिः विग्रह वत्या गतेः कालोऽवधृतः । अविग्रहायाः कियान् काल इत्युच्यते ॥ एकसमयाऽविग्रहा ॥ २९ ॥ एकः समयो यस्याः सा एकसमया। न विद्यते विग्रहो यस्याः सा अविग्रहा ॥ गतिमतां हि जीवपुद्गलानामव्याघातेनैकसमयिकी गतिरालोकान्तादपीति ॥ .. अनादिकर्मबन्धसन्ततौ मिथ्यादर्शनादिप्रत्ययक्शात्कर्माण्याददानो विग्रहगतावप्याहारकः प्रसक्तस्ततो नियमार्थमिदमुच्यते ॥ एकं द्वौ त्रीन्वाऽनाहारकः ॥ ३०॥ अधिकारात्समयाभिसम्बन्धः । वाशब्दो विकल्पार्थः । विकल्पश्च यथेच्छातिसर्गः ॥ एकं वा द्वौ वा त्रीन्वा समयाननाहारको भवतीत्यर्थः ॥ त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः। तदभावादनाहारकः ॥ कर्मादानं हि निरन्तरं, कार्मणशरीरसद्भावे ॥ उपपादक्षेत्रं प्रति ऋज्व्यां गतौ आहारकः । इतरेषु त्रिषु समयेषु अनाहारकः ॥ एवं गच्छतोऽभिनवमूर्त्यन्तरनिर्वृतिजन्मप्रकारप्रतिपादनार्थमाह ॥ सम्मळुनगर्भोपपादाजन्म ॥ ३१ ॥ ___ त्रिषु लोकेपूर्ध्वमस्तिर्यक् च देहस्य समन्ततो मूर्छन सम्मूछैनमवयवप्रकल्पनम् । स्त्रिया उदरे शुक्लशोणितयोर्गरणं मिश्रणं गर्भः। मानोपभुक्ताहारगरणाद्वा गर्मः। उपेत्योत्पद्यतेऽस्मिन्निति उपपादः । देवनारकोत्पत्तिस्थानविशेषसञ्ज्ञा ॥ एते त्रयः संसारिणां १ कार्मणतजसवैक्रियिकाणाम् ॥ २ नोकर्मापेक्षया ॥ ३ उपेत्य देवाः नारकाश्च युवान एव उत्पद्यते ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy