________________
९३
द्वितीयोऽध्यायः भागपदेसबंधठाणाणि । मिच्छत्तसंसिदेण य भामिदा पुण भावसंसारे ॥ १ ॥ उक्तात्पञ्चविधात्संसारान्निवृत्ता ये ते मुक्ताः । संसारिणां प्रागुपादानं तत्पूर्वकत्वान्मुक्तव्यपदेशस्य ॥ य एते संसारिणस्ते द्विविधाः
॥ समनस्कामनस्काः ॥ ११ ॥ मनो द्विविधं, द्रव्यमनो भावमनश्चेति ॥ तत्र पुद्गलविपाकिकर्मोदयापेक्षं द्रव्यमनः ॥ वीर्यान्तरायनोइन्द्रियावरणक्षयोणशमापेक्षया आत्मनो विशुद्धिर्भावमनः ॥ तेन मनसा सह वर्तन्त इति समनस्काः । न विद्यते मनो येषां त इमे अमनस्काः ॥ एवं मनसो भावाभावाभ्यां संसारिणो द्विविधा विभज्यन्ते । समनस्काश्चामनस्काश्च समनस्कामनस्का इति ॥
अभ्यर्हितत्वात्समनस्कशब्दस्य पूर्वनिपातः ॥ कथमभ्यर्हितत्वं । गुणदोषविचारकत्वात् ॥
पुनरपि संसारिणां भेदप्रतिपत्त्यर्थमाह--
॥ संसारिणस्त्रसस्थावराः ॥ १२ ॥
संसारिग्रहणमनर्थकं, प्रकृतत्वात ॥ क प्रकृतं ? । संसारिणो मुक्ताश्चेति । नानर्थकम् । पूर्वापेक्षार्थ, ये उक्ताः समनस्कामनस्कास्ते संसारिण इति ॥ यदि हि (पूर्वस्य विशेषणं न स्यात् समनस्कामनस्कग्रहणं संसारिणो मुक्ताश्चेत्यनेन यथासंख्यमभिसंबंध्येत । एवं च कृत्वा संसारिग्रहणमादौ क्रियमाणमुपपन्नं भवति । तत्पूर्वीपेक्षं सदुत्तरार्थमपि भवति ॥ संसारिणो द्विविधाः। त्रसाः स्थावराः इति ॥ त्रसनामकर्मोदयवशीकृतास्त्रसाः । स्थावरनामकर्मोदयवशवर्तिनः स्थावराः ॥ तस्य. न्तीति त्रसाः स्थानशीलाः स्थावरा इति चेन्न । आगमविरोधात् ॥ आगमे हि कायानुवादेन त्रसा द्वीन्द्रियादारभ्य आ