________________
प्रथमोऽध्यायः
७७ पद्यते, असदपि सदिति, कदाचित्सत्सदेव, असदप्यसदेवेति मिथ्यादर्शनोदयादध्यवस्यति ॥ यथा पित्तोदयाकुलितबुद्धिर्मातरं भार्येति, भार्यामपि मातेति मन्यते । यदृच्छया मातरं मातैवेति भार्यामपि भायैवेति च ॥ तदपि न तत्सम्यग्ज्ञानम् ॥ एवं मत्यादीनामपि रूपादिषु विपर्ययो वेदितव्यः ॥ तथा हि कश्चिन्मिथ्यादर्शनपरिणाम आत्मन्यवस्थितः रूपाद्युपलब्धौ सत्यामपि कारणविपर्यासं भेदाभेदविपर्यासं स्वरूपविपर्यासं च जनयति ॥ कारणविपर्यासस्तावत्- रूपादीनामेकं कारणममूर्त नित्यमिति केचित्कल्पयन्ति ॥ अपरे पृथिव्यादिजातिभिन्नाः परमाणवश्चतुस्त्रियेकगुणास्तुल्यजातीयानां कार्याणामारम्भका इति ॥ अन्ये वर्णयन्ति-- पृथिव्यादीनि चत्वारि भूतानि, भौतिकधर्मा वर्णगन्धरसस्पर्शाः, एतेषां समुदायो रूपपरमाणुरष्टक इत्यादि ॥ इतरे वर्णयन्ति- पृथिव्यप्तेजोवायवः काठिन्यादिद्रवत्वायुष्णत्वादीरणत्वादिगुणा जातिभिन्नाः परमाणवः कार्यस्यारंभकाः ॥ भेदाभेदविपर्यासः कारणात्कार्यमर्थान्तरभूतमेवेति अनर्थान्तरभूतमेवेति च परिकल्पना ॥ स्वरूपविपर्यासः रूपादयो निर्विकल्पाः सन्ति न सन्त्येव वा। तदाकारपरिणतं विज्ञानमेव । न तदालम्बनं वस्तु बाह्यमिति ॥ एवमन्यानपि परिकल्पनाभेदान् दृष्टेष्टविरुद्धान्मिथ्यादर्शनोदयात्कल्पयन्ति तत्र च श्रद्धानमुत्पादयन्ति । ततस्तन्मत्यज्ञानं श्रुताज्ञानं अवघ्यज्ञानं च भवति ॥ सम्यग्दर्शनं
१ वेदान्तिनः ॥ २ यौगाः ॥ ३ पार्थिवपरमाणुषु गन्धरसरूपस्पर्शाः । आप्येषु रसरूपस्पर्शाः । तैजसेषु रूपस्पशौं । वायवीयेषु स्पर्शः ॥ ४ सौगतविशेषाः ॥ ५ चार्वाकाः ॥ ६ प्रेरणत्वादिगुणाः ॥ ७ यौगानां कल्पना ॥ ८ सांख्यानाम् ॥ ९ वैभाष्यककल्पना ॥ १. विज्ञानाद्वैतवादिकल्पना ॥ .