SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ * तादात्म्यपदस्यैकत्वार्थत्वविमर्शः ३५५ घटतादात्म्यमस्त्येवेति वाच्यम्, तादात्म्यपदस्यैकत्वार्थताया व्याख्यानात्, तस्य चाऽपृथक्त्वरूपस्य तत्राऽभावात् । एतेन घटध्वंस एव तत्र विषय इत्यपि निरस्तम्, स्वपरिणामिन्येव तद्ध्वंसाभ्युपगमादिति चेत् ? मैवम् ' भूतले संयोगेन घटो नास्तीति प्रतीतौ संयोगसामान्यनिष्ठाभावप्रतियोगि-स्वप्रतियोगिकत्वविशिष्टयत्किञ्चिदनुयोगिकत्वनिरूपकतासंसर्गेण घटस्य प्रकारत्वात् अनतिप्रसङ्गात् । एतत्प्रतीतिविषयश्चाभावो नाशोऽत्यन्ताभावो वेति यथाबोधमनुसरणीयम् । • भानुमती - अस्त्येव, घटस्य भूतलसंयुक्तत्वंवत् भूतलस्यापि घटसंयुक्तत्वाऽविशेषादिति न घटसंयुक्तभूत ने 'घटो नास्ती 'ति प्रतीति-प्रयोगप्रसङ्ग इत्यनतिरिक्ताभाववादिना वाच्यम्, अत्यन्ताभावलक्षणप्रविष्टस्य तादात्म्यपदस्य श्रीवादिदेवसूरितरेण स्यादवादरत्नाकरे एकत्वार्थताया व्याख्यानादिति दर्शितमेवाधुना किं विस्मर्यते तत्रभवद्भिः । न च घट - भूतलयोरेकत्वपरिणतिर स्त्येवेत्यारे कणीयम्, तस्य = तादात्म्यपदप्रतिपाद्यस्यैकत्वस्य च = हि अपृथक्त्वरूपस्य प्रकृते घटाऽपृथक्त्वपरिणामात्मकस्य तत्र = भूतले अभावात्, घटपार्थक्येन भूतलस्य सत्वात् प्रतीयमानत्वात् व्यवद्दियमाणत्वाच्च । एतेन = घट-भूतलयोर्मिथः पृथक्त्वेन; अस्स चाग्रे निरस्तमित्यनेनान्वयः । घटध्वंस एव तत्र = 'भूतले घटो नास्ती' तिप्रतीतौ विषयः । एतन्निरासे हेतुं स्पष्टयति -> स्वपरिणामिन्येव तद्ध्वंसाभ्युपगमात् = स्वध्वंसस्यानेकान्तवादिभिरङ्गीकारात् । भूतलस्य घटात् पृथक्त्वेन घटपरिणामित्वविरहात्, घटविपतिविरहेण यदुत्पतौ कार्यस्याऽवश्यं विपतिः सोऽस्य प्रध्वंसाभाव: (प्र.न. त. ३ / ५७) इति सूत्राऽप्रवृते:, ता घटध्वंसावगाहित्वोपगमस्याऽत्यन्तानुचितत्वाच्च । अत एव घटप्रागभाव एव का विषय इत्यपि प्रत्याख्यातम्, 'भविष्यती'त्येवमनवभासनात् । न च पारिशेषादितरेतराभाव एव तत्र विषयोऽस्त्विति शङ्कनीयम्, अनुयोगिनि साम्यनुपपतेः इति चेत् ? प्रकरणकारः प्रत्युतरयति -> मैवमिति । 'भूतले संयोगेन घटो नास्ती'ति प्रतीतौ संयोगसामान्यनिष्ठं यत् :अभावप्रतियोगिस्वप्रतियोगिकत्वविशिष्टं यत्किचिदनुयोगिकत्वं तन्निरूपकतासम्बन्धेन = संयोगसामान्यनिष्ठाभावप्रतियोगिस्वप्रतियोगिकत्वविशिष्टयत्किञ्चिदनुयोगिकत्वनिरूपकतासंसर्गेण घटस्य प्रकारत्वात् । यदा भूतले संयोगेन घटो वर्तते तदा संयोगसामान्ये घटप्रतियोगिकत्वविशिष्ट भूतलानुयोगिकत्वं वर्तते तन्निरूपकता च भूतलस्य किन्तु घटस्याभावप्रतियोगित्वं न वर्तत इति अनतिप्रसङ्गात् = न तदानीं तादृशप्रतीतिप्रसङ्गः । विशिष्टपदोपादानाच्च न घटशून्यपर्वतादिकाले घटकदूतले दर्शितप्रतीतिप्रामाण्यप्रसङ्गः न वा पर्वतादौ तदानीं 'पर्वते संयोगेन घटो नास्ती' तिप्रतीतेरनुपपतिः, संयोगसामान्यनिष्ठाभावप्रतियोगिघटप्रतियोगितत्वविशिष्टपर्वतायोगिकत्वनिरूपकतायाः पर्वते सत्वात् । वैशिष्ट्यञ्च दैशिकविशेषणताघटितसामानाधिकरण्यरूपं ग्राह्यं तेन न कालिकादिसम्बन्धेन तादृशवैशिष्ट्यमादायातिप्रसङ्गः । घटवत्यपि अतीतसंयोगापेक्षया ताशप्रतीतिवारणाय सामान्यपदोपादानम् । प्रकारतावच्छेदकसम्बन्धप्रविष्ट एतत्प्रतीतिविषयश्च अभावः मुद्गरप्रहारादिना कपालादिवि भागदशायां घटादेः नाश:, घटाघपनयनदशायां तु घटादेः अत्यन्ताभाव: प्रतियोगिनो भविष्यत्कालीनत्वे तु तत्परिणामिनि मृदादिद्रव्ये છે. —> ઘટધ્વંસ જ ‘ભૂતલમાં ઘટ નથી’ એવી પ્રતીતિમાં વિષયવિધયા ભાસે છે. <—— આવું કથન પણ નિરસ્ત થઈ જાય છે, કારણ કે ઘટ કરતાં ભૂતલ પૃથક્ હોવાથી ઘટ એ ભૂતલનો પરિણામ નથી અને ભૂતલ એ ઘટપરિણામી નથી. તથા ઘટાંસ તો ઘટપરિણામી કપાલકદંબકમાં જ જૈન દ્વારા સ્વીકારવામાં આવેલ છે, માટે ઘટના અપરિણામી ભૂતલમાં ઘટધ્વંસનું ભાન માનવું અસંગત છે. માટે ‘ભૂતલમાં ઘટ નથી’ આ પ્રતીતિનો વિષય કયો અભાવ છે ? આ સમસ્યાનું સમાધાન અનતિરિક્તઅભાવવાદી સ્યાદ્દાદીના મતમાં अप्राप्य छे. उत्तरपक्ष :- मैवं । ना, स्यादाहीना मतमां सर्व समस्यानुं समाधान सुलल छे. 'भूतलमां संयोग संबंधथी घडो नथी' आ પ્રતીતિમાં ઘટ પોતે જ પ્રકાર બને છે, ઘટનો અત્યંતાભાવ વગેરે કોઈ જ નહીં. પણ ઘટમાં રહેલ પ્રકારતાનો અવચ્છેદક સંબંધ સંયોગસામાન્યમાં રહેનાર એવા અભાવપ્રતિયોગિસ્વ(ઘટ)પ્રતિયોગિકત્વથી વિશિષ્ટ યત્ કિંચિત્ (ભૂતલાદિ) અનુયોગિકત્વનું નિરૂપકત્વ છે. જયારે ભૂતલમાં સંયોગ સંબંધથી ઘટ રહેલો હોય ત્યારે સંયોગ ઘટપ્રતિયોગિક અને ભૂતલાનુયોગિક બને છે. તેથી સંયોગમાં ઘટપ્રતિયોગિકવૃવિશિષ્ટ ભૂતલઅનુયોગિકત્વ રહે છે. તેનું નિરૂપશ્ર્વ ભૂતલમાં રહે છે. જયારે ભૂતલમાં સંયોગ સંબંધથી ઘટ નથી હોતો ત્યારે ઘટ અભાવનો પ્રતિયોગી બને છે. તેથી સંયોગસામાન્યમાં અભાવપ્રતિયોગીઘટપ્રતિયોગિકત્વવિશિષ્ટ ભૂતલાનુયોગિક્ત્વ રહે છે. તેનું નિરૂપક ભૂતલ હોવાથી સંયોગસામાન્યનિષ્ઠઅભાવપ્રતિયોગિ સ્વ (=ઘટ) પ્રતિયોગિકત્વવિશિષ્ટભૂતલાનુયોગિકત્ત્વનિરૂપકતાસંબંધથી ઘટ भूतसमां प्रकार = विशेषाग तरी 'भूतले संयोगेन घटो नास्ति' आवी प्रतीतिनो विषय जनशे. माटे ओई आपत्तिने अवाश नथी રહેતો. જયારે સંયોગસંબંધથી ઘટ ભૂતલમાં હશે ત્યારે ઉપરોક્ત પ્રતીતિની આપત્તિની શક્યતા નથી રહેતી, કારણ કે ત્યારે
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy