SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९८ न्यायालोके व्दितीय: प्रकाश: * अभावस्य तद्धिमत्वेन संशयकोदिता के परेषामेकत्रैव भूतले घटवद्भेदाभेदी घट-तदभावावच्छेदेन । एवं चाधिकरणस्वरूपत्वेऽपि अभावस्य तद्वद्भिन्नत्वेनैव संशयकोटिता. स्वरूपस्यापि प्रतियोगित्वविषयत्वादितत्तत्प्रकारेण भानस्य भवताऽपि स्वीकारात् । -----------------भानुमती ------------------ कपाले घटव.देदाभेदौ = घटवदेदो घटवदभेदः च कपालबुन्दि-घटवत्कपालबुन्दयवच्छेदकभेदेन समयभेदेन वा वर्तेते । शुब्दकपालबुदिविषयतावच्छेदेन घटवदेदवति कपाले घटवत्कपालधीनिरुपितविषयतावच्छेदेन घटकालावच्छेदेन घटवदभेदो नैव विरुध्यते । देशभेदेन कालभेदेन वैका भेद-तदभावौ च नैयायिकानामपि सम्मतावित्याह -> यथा परेषां नैयायिकादीनां एकत्रैव भूतले घटवरेदाभेदी घट-तदभावावच्छेदेनेति । पढाभावकालावच्छेदेन घटवदेदवति भूतले घटकालावच्छेदेन घटवदभेदो यौगादीनामपि सम्मताः, अन्यथा घटवद्धतलाभि तदिदानीं स्यात् तदा घटवत नव्यवहारस्ता स्यात् । एवं शारखा-मूलावच्छेदेनैकौव वृक्षे कपिसंयोगिभेदतदभेदावपि परेषां सम्मतौ एवेत्यादि स्वगमूहनीयम् । यत्तु चिन्तामणिकृता-> दुःखवदात्मभिन्नस्य चाऽऽत्मनो दु:खाभावत्वे मोक्षस्याऽपुरुषार्थत्वप्रसङ्कः, आत्मनोऽसाध्यत्वात् <- (त.चिं.प्र.वं.पू. ७१२) इत्युक्तं, तन्न, आत्मनोऽपि दुःखशून्यत्वपर्यायतया साध्यत्वात् । नैयायिकस्य तु घटानयनदशायां भूतले घटाभावव्यवहारप्रामाण्यापतिः, भूतलस्वरूपस्य सम्बन्धस्य सत्वात् । न च 'तदभावभमदर्शनेन तस्य तदा न सम्बन्धत्वमिति वक्तुं युज्यते, उक्तोपलक्षणोपलक्षितस्वरूपानवच्छिनसांसर्गिकविषयताघटितप्रामाण्ये बाधज्ञानाद्युतेजकाप्रामाण्यज्ञानादिनिवेशे महागौरवात् । न च तदा भूतले घटाभावसम्बन्धसत्वेऽपि तत्सम्बन्धावच्छिन्नाऽऽधारताऽभावात् तदभाववद्विशेष्यकत्वावच्छिन्न-तत्प्रकारताकत्वलक्षगमपामाण्यमक्षतमिति वाच्यम्, धर्म-धर्मिस्वरूपाऽपरावृत्तौ आधारताया अप्यपरावृत्तेः, तादृशाधारताधभावकल्पनाऽपेक्षया तदभावविगमकल्पनस्टौव न्याटयत्वादिति व्यतं स्यादवादकल्पलतायाम् (स्या.क.ल.स्त.४ का.३८ प.७६ -199)। ननु वस्तुतो घटवतो भूतलादिनस्याऽधिकरणस्याऽभावतया तन्मात्रगोचरैव धीरभावधी:, घटादिप्रतियोगिनामपेक्षा चाभावशब्दाभिलापादौ व्यवहारे इति स्वीकारे 'भूतले घटोऽस्ति न वा ?' इति संशयः कथं भवेत् ? प्रतियोगिनि बुध्दिस्थे तादृशाधिकरणात्मकस्थाभावस्योपलम्भादिति चेत् ? मैवम्, अधिकरणस्वरूपत्वेऽपि अभावस्य तद्वद्रिनत्वेनैव = प्रतियोगिमदन्यत्वरूपेणैव संशयकोटिता = संदेहप्रकारता न त्वधिकरणत्वेन । दोषवशात् भूतलादौ घटवद्भिन्नत्वस्यानिश्चयात् ताशसंशयसम्भवात्, घटवत्त्वकोटे: तद्धिमत्वकोटिविरोधित्वेनाधिकरणस्वरूपघटाभावनिश्चयस्य घटवत्त्वसंशयादावपतिबन्धकत्वात् । न चाधिकरणस्वरूपभानो तदात्मकघटवदित्वानवबोधोऽपि कथमिति शठनीयम्, स्वरूपस्यापि प्रतियोगित्व-विषयत्वादितत्तत्प्रकारेण भानस्य भवता नैयायिकेन अपि स्वीकारात् । न हि घटभेदीयप्रतियोगिताया घटादिस्व ------------- *- मेष्ठत्र लेटालेट सभावेश सुर - न -*एकत्रै.। भली पात पायलमा ५वी नेपालमा शुद्धाशुद्धिविषयताअोन घमेह २ छ અને તે જ કપાલમાં ઘટવલ્કપાલબુદ્ધિ વિષયતાઅવચ્છેદન ઘટવદભેદ રહે છે. અવચ્છેદકભેદ થવાથી ભેદ અને ભેદભાવનો એક સ્થાનમાં સમાવેશ થવામાં કોઈ વાંધો નથી. અથવા એમ પણ કહી શકાય છે કે ઘટકાલાવછેદન ઘટવભિન્નત્વ જે કપાલમાં રહે છે. તે જ કપાલમાં ઘટશૂન્યકાલાવચ્છેદન ઘટવભેદ રહે છે. દેશાત્મક વિચ્છેદકના ભેદથી અને કલાત્મક અવચ્છેદકના ભેદથી એક સ્થાનમાં ભેદ અને અભેદનો સમાવેશ તો તૈયાયિકને પણ માન્ય જ છે. જેમ કે તૈયાયિકમતે પણ ઘટઅવચ્છેદન = ઘટકાલાવચ્છેદન ઘટવદભિન્ન ભૂતલમાં જ ઘટાભાવકાલાવચ્છેદન ઘટવભેદ રહે જ છે. કાલભેદથી ઘટવભેદ અને ઘટવભેદભાવ બન્નેનો એકત્ર સમાવેશ આ રીતે અતિરિક્ત અભાવવાદીને પણ સ્વીકાર્ય હોવાથી અમે તે જ પ્રક્રિયાથી એકત્ર ભેદાભેદનો સમાવેશ કરીએ તો તેમાં તમને વિરોધ કરવાનો સવાલ જ રહેતો નથી. अधिशस्व३५ अभावपक्षभां अभावसंदेहोरछेद्यापत्ति निराश.* एवं चा.। भली नैयायि ॥२॥ मेवी शं. १२१मा भावे ->ो ममा अघि२१॥२१३५१ सोय तो पछी भने भूतल આદિ અધિકરણનું જ્ઞાન થઈ ગયું છે તેને ભૂતલમાં ઘટ છે કે નહિં ?' આવો સંદેહ થઈ નહિ શકે, કારણ કે અધિકરણનો નિશ્ચય એ જ અભાવનિશ્ચય હોવાથી તદભાવસંશય તેનાથી પ્રતિબધ્ધ બની જશે. આવું થશે તો પછી સર્વત્ર અભાવવિષયક સંશયનો ઉછેદ થવાની આપત્તિ આવશે. <– તો તેનો જવાબ જૈનો દ્વારા એવો આપવામાં આવે છે કે અભાવ અધિકરણસ્વરૂપ હોવા છતાં પણ સંશયવિષયતા તદન્યત્વરૂપે જ છે, નહિ કે અધિકરણત્વરૂપે. આનો મતલબ એ થયો કે અધિકરણત્વપ્રકારક અધિકરણજ્ઞાનમાં
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy