SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९४ व्यायलोके व्दितीयः प्रकाशः * द्वितीयाभावस्य प्रथमाभावप्रतियोगिरूपताविमर्शः वृत्त्यभावेऽन्यप्रतियोगिकत्वमिव तत्काले तद्बुद्धिजनितव्यवहारविषयत्वादिरूपं न बाधकम् । 'घटो नास्तीत्यादावपि तदुपलक्षितं स्वरूपमेव संसर्ग इति न किञ्चिदनुपपन्नम् । न चाधिकरणस्वरूपत्वेऽननुगमो बाधकः, तथा सति अभावाभावस्यापि प्रतियोग्यात्मकत्वविलयेऽपसिद्धान्तप्रसङ्गात् । - भानुमती स्वाऽभिन्न प्रतियोगिनः स्वप्रतियोगित्वात् । शक्यते चात्राऽपि प्रतिवादिना वकुं यदुत घटात्यन्ताभावे घटप्रतियोगिकत्वमेवान्यत्रोपलब्धमिति घटात्यपटप्रतियोगिकत्वं पराभावाधिकरणकघटाभावे कल्प्यमानं घटाभावतदधिकरणीभूतपाभावयोरैक्ये बाधकम् । अथ 'घटाभावे घटो नास्ती 'तिविज्ञान- व्यवहारावस्थायां पढ़बुद्धिजनितनिरुव्यवहारविषयत्वादिरूपमेव पटाभाववृति-घटाभावे पटप्रतियोगिकत्वमिति चेत् ? एतदन्यत्राऽपि समानमेव, 'भूतले घटो नास्ती 'ति विज्ञान-वचनक्षणे घटबुद्धिजनिततथाविधव्यवहारविषयत्वादिरूपमेव घटप्रतियोगिकत्वं भूतले <- इत्येवं वदतो मुखस्य पिधातुमशक्यत्वात् । एतेन अभावत्वं सप्रतियोगिकत्वं तच्च समवाय- स्वाश्रयसमवायान्यतरसम्बन्धार्वाच्छेन्नप्रतियोगिताकसतात्यन्ताभाव एवेति प्रागुक्तं (दृश्यतां २८४ तमे पुष्ते) प्रतिक्षिप्तम् समवायस्य प्राक् प्रत्याख्यातात्वाच्च । 'घटो नास्ती' त्यादावपि तदुपलक्षितं = घटपरिचायितं अधिकरणस्य स्वरूपमेव घटाभावस्य वृतित्वे विज्ञप्तौ व्यवहारे च संसर्ग इति न किञ्चिदनुपपन्नम् । एतेन भूतले घटाऽसत्वे कथं तदानीं घटबुद्धिजनितव्यवहारविषयत्वादिरूपं घटप्रतियोगिकत्वं भूतले स्यात् ? घटसत्वे च सुतरां का तथाव्यवहार इत्युभगत: पाशारज्जु रिति <- निराकृतम्, घटस्याधिकरणविशेषणत्वाऽनुपगमात्, स्मृतिरूपघलेपस्थिते: सम्भवात्, परेणापि तथैवाभ्युपगमात् । ततश्चाभावस्याऽधिकरणस्वरूपे नास्ति बाधकं किञ्चित् । केचित्तु तदुपलक्षितं उपदर्शितयोग्यतावच्छेदको पलक्षितम् <- इति विवृण्वन्ति । तच्चिन्त्यम् । = न च अभावस्य अधिकरणस्वरूपत्वे स्वीक्रियमाणे तस्य शर्तों अनुगम एव बाधकः, भूतलपर्वताघननुगताधिकरणेषु घटाभावत्वस्य कल्पनांत्, नानाधिकरणस्वरूपाणामननुगतत्वेन च तस्य स्थितावप्यननुगमो बाधक इति नैयायिकेन वाच्यम्, तथा सति = शप्तौ स्थितौ चाननुगमस्याभावाधिकरणयोरैक्यबाधकत्वाभ्युपगमे सति, अभावाभावस्यापि = घाभावप्रतियोगिकाभावस्यापि घटस्वरूपत्वं न स्यात्, प्रतियोगिस्वरूपस्याननुगतत्वेन घाभावाभावस्य ज्ञौ स्थितौ चाननुगमापतेः, नानाधिकरणस्वरुपेषु घटभावत्वकल्पनाया: नानाप्रतियोगिस्वरूपेषु घाद्यभावाभावत्वकल्पनायाश्च तुल्यत्वात् । न चास्तु तर्हि घटाद्यभावाभावस्यातिरिक्तत्वमेवेति वाच्यम्, एवं तस्य प्रतियोग्यात्मकत्वविलये सति नैयायिकस्य अपसिदान्तप्रसङ्गात् = 'अभावप्रतियोगिकाभावस्य प्रथमाभातप्रतियोगिस्वरूपत्वमिति गौतमीयरादान्तभङ्गापातात् । तथा च नैयायिको निगृहीतः स्यात् । घटाभावमां भूतलनी आधेयतानी बुद्धिना समये 'घटाभाववद् भूतल' अथवा 'भूतले घटाभाव:' आपो के व्यवहार थाय ઘટજ્ઞાનથી જ ઉત્પન્ન થાય છે. આ રીતે ભૂતલમાં ઘટજ્ઞાનથી ઉત્પન્ન ઉપરોક્ત વ્યવહારની જે વિષયતા છે તે જ ભૂતલમાં સપ્રતિયોગિક્તવ છે. સપ્રતિયોગિકત્વ દર્શિત વિષયતાથી અતિરિક્ત કોઈ વસ્તુ નથી. માટે ભૂતલમાં સપ્રતિયોગિકત્વની કલ્પના અભાવ અને અધિકરણના ઐક્યમાં = અભેદમાં બાધક નથી. તેમ જ અધિકરણસ્વરૂપ અભાવને માનવાથી અધિકરણમાં પ્રાપ્ત સપ્રતિયોગિત્ત્વના લીધે નૈયાયિક દ્વારા પણ કોઈ બાધક દોષનું ઉદ્દ્ભાવન કરી શકાય તેમ નથી, કારણ કે નૈયાયિક પણ અભાવમાં રહેનાર અભાવને અધિકરણસ્વરૂપ માને જ છે. દા.ત. નૈયાયિકમતાનુસાર પણ ઘટાભાવમાં રહેનાર ઘટાભાવ એ સ્વાધિકરણ પટાભાવાત્મક જ છે. માટે પટાભાવથી અભિન્ન એવા ઘટાભાવના પ્રતિયોગીને = ઘટને પટાભાવનો પણ પ્રતિયોગી તૈયાયિક માને જ છે. અર્થાત્ આ રીતે અભાવઅધિકરણક अभावमा अन्यप्रतियोगित्वनी अल्पना नैयायिउने पाग रवी पड़े छे तथा आ प्रतियोगित्व नैयायिमते पाग 'पटाभावे घंटो નાસ્તિ' આવી પ્રતીતિના કાળમાં થનાર ઘટાત્મક પ્રતિયોગીના જ્ઞાનથી ઉત્પન્ન થનાર જે ઉપરોક્ત વ્યવહારની વિષયતા છે તે તત્સ્વરૂપ જ છે, અતિરિક્ત નથી. માટે અભાવના અભાવાત્મક અને ભાવાત્મક દ્વિવિધ અધિકરણમાં સપ્રતિયોગકત્ત્વની કલ્પનામાં કોઈ તફાવત न होवाथी रेड अभावने अधिराग स्व३प मानवा युक्तिसंगत छे. 'घटो नास्ति' वगेरे बुद्धिमां पाग घटथी उपलक्षित = परिचित સ્વરૂપ જ સંસર્ગ છે. માટે અધિકરણમાં ઘટ હોય તો જ ઘટબુદ્ધિ થાય એવું નથી. ઘટની ગેરહાજરીમાં પણ ઘટસ્મૃતિ દ્વારા જ્ઞાત ભૂતલમાં ઘટ ઉપલબ્ધ ન થતાં ત્યાં ઘટાભાવનો વ્યવહાર થઈ શકે છે. માટે કોઈ દોષ નથી. लाव जने अधिरानो जलेह मानवामां जाधउनुं निराश S न चा । अभावने अधिरागस्वप मानवानां विशेषमां नैयायिक तरथी श्रेवी हसिस २० थाय > अभावने અધિકરણસ્વરૂપ માનવામાં અનનુગમ દોષ આવશે. અર્થાત્ અધિકરણસ્વરૂપ ઘટાભાવની કલ્પના કરવામાં પર્વત, ભૂતલ, સરોવર વગેરે વિભિન્ન અનંત અધિકરણોના સ્વરૂપોમાં ઘટાભાવત્વની કલ્પના કરવી પડશે. તેથી અલગ અલગ અધિકરણમાં અભાવનો અલગ અલગ
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy