SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ * आत्मरूपाति-तत्वचिन्तामणि-सायलीलावतीसंवादावेदनम् * संसारित्वेनैव मोक्षं प्रति स्वरूपयोग्यत्वात् शमादावपि संसारित्वेनैव तुत्वाचे ति, तन्त्र, संसारित्वस्य नित्यज्ञानादिमद्भिन्नात्मत्वरूपस्य नानात्वाद्गुरु त्वाच। लाघवात् भव्यत्वस्यैव मुक्तिशमादि-स्वरूपयोग्यतावच्छेदकत्व------------------भानुमती ----------------- संसारित्वेनैव मोक्षं प्रति स्वरूपयोग्यत्वात् = हेतुस्तात्, न त ता. शेषाणशमादिमातेल, सामान्य ताधके सत्येत योग्यताया विशेषनिष्ठत्तात् । किस . पादितमपि हिकार्यम्। शत शमादौ = मालिकं पति अपि संसारित्वेनैव हेतुत्वात् - स्वस्थपयोग्यत्वात्, सामान्ये बाधताभावात् । युको 'त. मोक्ष पति शमादिम वेन कारणता शमादितं प्रति तु संसारित्वेनेति कार्यकारणभावन्दपकल्पनाऽपेक्षया 'ततोरस्तु किं ते?' ही व्यायेन मोक्ष प्रत्येत संसारित्वेन स्वरूपयोग्यताकल्पनायां लाघवादिति नौगायिकाकूतम् । प्रतते शमादपरतु शम-दमोपरी-तितिक्षासमाधान-श्रब्दाख्या: । शमस्तातचछवाणादिव्यतिरिवततिषलो मनसो जगहः (१) । दमो बाहोन्द्रियाणां तळ्यतिरिवत्तविषयेभ्यो निवर्तनम् (२) निवर्तितानामेतेषां वदातिरिवरिषभर उपम :- उपरति: :अथवा विहितानां कर्मणां विधिना परित्यागः (३) । तितिक्षा = शीतोष्णादिन्दन्दतसहिष्णुता (8) जोगहीतरप मास: श्रवणादौ तदनुगुणविषये च समाधिः = समाधानम् (१)। गुवादिष्वेदान्तवावगेषु विश्वास: = श्रदा (६) इति वेदान्तसारकृत् । वेदान्तपरिभाषाकारस्तु --> अन्तरिन्द्रियनिग्रहः शमः (90 । बहिरिरीनेलिगहो दमः (२)। विलेपाभाव: = उपरतिः (३) । शीतोष्णादिन्दन्दवसहन तितिक्षा (8) । चिौकारनं = समाधानम् (१) । गुरुतेदान्तवाक्येषु विश्वासः श्रन्दा (६) (पृ.३९८) <-- इत्याह । पद्यापि सर्वमुक्त्युपगमे प्रतिकल्पमेकैकस्यापि मुकावनातकलातिगमेऊनत्तजीवानां मुकातिदानीं संसारोचन्दासह इति व्यकं (प.१७) आत्मख्यातौ तथापि स्पष्टत्वावदपेक्षा प्रकरणकार: प्रकारान्तरेणैवाददषयति तन्न पूतम्, मुक्तिस्वरूपयोग्यतावच्छेदकत्वेन पराभिमतस्य संसारित्वस्य नित्यज्ञानादिमदिनात्मत्वरूपस्य नानात्वात् । आत्मत्वस्य तत्वोपगमे ईश्वरेऽतिप्रसङ्गः । अत: तशिवारणाय नित्यज्ञानादिमदिनात्मत्वलक्षणमेत संसारित्वमुपगन्तुमहीत । नित्यज्ञानादिमधिलात्वस्सौव तत्वोपगमे घटादावतिप्रसहः । अत आत्मत्तनिवेश: । नित्यज्ञानवदयात्मत्वस्वरूपमेव तदित्यपि न सम्यक, नित्येच्छादिमदापात्मत्तस्यापि संसारित्वे विभिगमनाविरहादिति संसारित्वं हि निताशाजवतापात्मत्वस्वपं नित्येच्छावदन्यात्मत्वलक्षणं नित्यवतिमदितारात्मत्लस्वरूपं शरीरवदात्मत्वं अष्टादिमदात्मत्वमित्येवमकरुपतामाबिभर्ति । दर्शितसरवण्डोपाधिस्वरूपस्य संसारित्वस्य नाजापदार्थघटितत्वेन गुरुत्वाच्च । अत एत मुके: शमादीनां वा स्वरुपयोग्यतावच्छेदकत्ता संसारित्वे कल्पयितुं नाहीत । किन्तु लाघवात् = कारणतातच्छेदकशरीरलाघवात् आत्मः . या जातिविशेषरूपस्य भव्यत्वस्यैव मुक्तिशमादिस्वरूपयोग्यतावच्छेदकत्वकल्पनात् । एतेन .... प्रति शमादिमावेन काराणता शमादिकं प्रति तु संसारित्वेनेति कारणतान्दपकल्पनागौरतमपि प्रत्युक्तम्, शमाहानुगतकार्यजतावातावछेदकतया सिदस्य भवगत्तरगत मुतिजजकतातत्तछेदकत्वाङ्गीकारात, तात्वितशमादीनां भव्यजीते एत स्वीकारात् । न च भगवजात.तेत तिं मातामिति वाच्यम्, अजुगततार्यौव तदाक्षेपकत्वेनोकत्वात् । अनुगतशमादिकारणता किश्चिदविचिन्ता कारणतात्वादित्यनुमानास्पाजाहोतुमशक्यत्वात्, द्रव्यत्वादावपि अजुगतकार्यस्ौत मानत्वात् । न चैतं जातिभन्गस्यापि कदाचित् मुक्तिप्रसङ्ग इति वाच्यम्, विशेषसामग्रीविरहेण तदनापतेः, नित्यस्य स्वरूपयोग्यत्वे फलोपधायकत्वपवादस्प निर्युक्तिकत्वात्। तदकं न्यायलीलावत्यां वल्लभाचार्येणापि न च क्रमेण सर्वमुक्तिः, केषाश्चिदात्मनां संसार्यकस्वभावत्वात्' (न्या.ली.प.८१) शी। સંસારીયાણાને જ મોક્ષહેતુત્વનું નિયામક માનવું ઉચિત છે. *लव्यत्व भोक्षधारशतावरछेहठ-स्याद्वाही उत्तर५१:- तन्नः। भोर १३पे अथवा माहिना राता भ३पे संसान्निो स्वीकार को યુક્ત નથી, કારણ કે સંસારિત્વ એ નિત્યજ્ઞાનાદિમમિત્ર આત્મત્વસ્વરૂપ હોવાના લીધે અનેકવિધ છે. નિત્યજ્ઞાનાદિનો આશ્રય ઇશ્વર હોવાથી સંસારીમાંથી તેની બાદબાકી કરવા માટે આન્મત્વને સંસારિત્વ કહેવાને બદલે નિત્યજ્ઞાનાદિવિશિષ્ટથી ભિન્ન આત્મ એ સંસારિત્વ છે. ઈશ્વરની બાદબાકી કરવા માટે સંસારિત્વને જેમ નિત્યજ્ઞાનવિશિષ્ટભિન્ન આત્મત્વસ્વરૂપ માની શકાય છે તેમ નિત્યઇચ્છાવિશિષ્ટભિન્નઆત્મત્વ, નિત્યપ્રયત્નાથ અન્યઆત્મત્વ, શરીરવિશિષ્ટ આત્મત્વ આદિ અનેકસ્વરૂપ માની શકાય છે. અર્થાત્ સંસારિત્વનું કોઇ એક નિશ્ચિત સ્વરૂપ નથી. બીજું, ઉપરોક્ત સ્વરૂપવાળા સંસારિત્વનો મોક્ષાદિકારાગતાઅવછેદક ધર્મસ્વરૂપે સ્વીકાર કરવામાં કારગતાઅવચ્છેદક ધર્મનું શરીર ખૂબ મોટું થઇ જશે, કારણ કે દર્શિત સંસારિત્વ એ સખંડ ઉપાધિસ્વરૂપ હોવાથી અનેક પદાર્થથી ઘટિત છે. માટે સંસારિત્વને મુક્તિના કે શાદિના કારણતાઅવચ્છેદક ધર્મસ્વરૂપે માની શકાય તેમ નથી. શંકા :- તો પછી મુક્તિ અને શમાદિનું કારાગતાઅવચ્છેદક કોણ બનશે?
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy