SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ * चिन्तामणिकारमतव्यपोह: * Vre शाखावच्छेदेन समवायसम्बन्धावच्छिन्नसंयोगाभावग्रहेऽपि 'शाखायां संयोगी'तिबुद्ध्यापत्तेः, तत्रोक्तोभयसम्बन्धावछिन्नसंयोगाभावग्रहस्यैव विरोधित्वात्, अन्वय-व्यतिरेकाभ्यां तत्रोक्ताभावग्रहस्यापि प्रतिबन्धकत्वकल्पने गौरवात् । अस्तु वा 'इदानीं पटाभाव' इत्यत्रापि तत्काल-वैशिष्ट्योभयसम्बन्धेन पटाभाव एव विषय इति न किञ्चिदनुपपन्नम् । ------------------भानमती ------------------ स्पावच्छेदकाऽनियम्यतया समतापहष्टान्तावलम्बनेन वैशिष्ट्यस्प पठाभावादिसम्बधित्वेऽव्याप्गवतित्वकल्पामनुचितमेवेति नैयायिकेन वाच्यम्, एवं वक्षीयवपिसंयोगसंसर्गतायाः प्रथवशाखा-समवायोभय-निष्ठत्वा युपगमे वक्षे शास्वावच्छेदेन समवायसम्बन्धावच्छिन्नसंयोगाभावग्रहेऽपि = समवाय-सम्बन्धाच्छित्रप्रतियोगिताककपिसंयोगाभावबुन्दौ सत्यापि वृक्ष: शारवायां कपिसंयोगी'तिबदध्यापते: दुरित्वात्, तत्र = 'वृक्षः शारवायां कपिसंयोगी'ति ज्ञाने उभयसम्बन्धावच्छिमसंयोगाभावग्रहस्य = शाखा-समवायोभयसम्धावच्छिशप्रतियोगिताककपिसंयोगाभावज्ञानस्य एव विरोधित्वात् = प्रतिबन्धकत्वात् । शारखातरछेदेन यत्समवा गसम्बन्धातचितअकपिसंयोगाभावज्ञानं तविषयीभूताभावीयप्रतियोगितावच्छेदकसंसर्गता तु शाखाच्छिलसमवार एव न तु पार्थक्येन शारखा-समवाययोरिति तत्सत्ते तदप्रतिबध्याय 'वक्ष: शारवायां कपिसंयोगी'तिधिय आपदनमहमेत । न च वृक्षे शाखावच्छेदेन समवायेन कपिसंयोगाभावगहे सति 'वक्ष: शारवायां कपिसंयोगी'तिर्धनोंदेति तदसत्ते चोपजायत इत्येवं अन्वयव्यतिरेकाभ्यां तत्र = 'वक्षः शारवायां कपिसंयोगी'तिबुन्दौ उक्ताधावग्रहस्यपि = शारखावच्छिासमवायसम्बन्धावलिप्रतियोगिताक-कपिसंयोगाभावज्ञानास्यापि शाखा-समवायोमासम्बन्धातचिन् प्रतियोगिताक-कपिसंयोगाभावविषयकधिय इत प्रतिबन्धकत्वं कल्प्यत इति न तदानीं तदाप तेरिति वाच्यम्, इत्थमुभयग प्रतिबन्धकत्वकल्पने प्रतिबन्धकतावच्छेदकधर्मदैविध्यापातेन गौरवात् । न च फलमुखत्वासन गौरतस्या दोषत्वमिति तैयापिकेन वक्तव्यम, फलमुखताया एवासिन्दः, अत्चय-व्यतिरेकालुरोधेत 'वक्षः शारखागां कपिसंयोगी'तिधियं प्रति शारखावच्छिासमवायाचिकपिसंयोगाभावबुन्दो प्रतिबन्धकत्वस्यावश्यक्लपत्वे, शाखासमवायोभयसम्बधावत्तिावपिसंयोगाभावगहे कल्पनीयया प्रतिबन्धकतया सतम् । इत्थर पर येन सम्बलोन यदवताज्ञानं ता तेत सम्बन्धेन तदभाववताज्ञानस्य प्रतिबन्धकत्वमिति प्रसिदनैयापिकान्दान्तोऽपि सइत्रछेत । एतेन - ता शाखा-समवायोभयमेव सम्बन्धो न तु समवायसम्बन्धत्वे शारखाऽवच्छेतिका - (दृश्यतां V१८ तमे पो तृतीयपइवतौ) इति निरस्तम्, 'तक्षे शाखाच्छितः कपिसंयोगसमवायः' इति प्रती नेरपि सत्वाच्च । यदि चैतमपि तप शारखा-समवायोभयसम्बन्धविषयकत्वाभ्युपगमः परेण न त्यज्यते तदः अस्तु अस्माकमपि 'इदानीं पटाभाव'इत्यत्रापि तत्काल-वैशिष्ट्योभयसम्बन्धेन पटाभाव: = पटशून्यकाल-वैशिष्ट्योभयसम्बन्धावच्छिन्न प्रतियोगिताकपलाभात: एव विषय इति न पदसत्वकाले भूतले पटाभावप्रत्यक्षप्रसङ्गः, तदानीं भूतले वैशिष्ट्यस्य सत्तेऽपि तत्कालसंसर्गविरहादिति सकलाभावादिसाधारणैकवैशिष्ट्य स्वीकारेऽपे न किञ्चिदनुप्पन्नम् । एतेन -> वैशिष्ट्यस्य प्रतिभावव्यक्ति नानात्वे चाभावविशिष्टबुन्दौ नैक: सम्बन्ध: कारणं विषयो वेति तदभावप्रत्यक्षेऽननुगतमेव विशिष्ट्यं विषय: कारण वाच्यम् । तथा चाननुगतततत्स्वरूप रूपा विशेषणतैवास्तु क्लात्वात्, किमनन्तवैशिष्ट्योन ? <- (त.चिं.प्र.ख.प. ६१8) इति तत्त्वचिन्तामणिकारचनं निरस्तम्, લૌકિક પ્રત્યક્ષ થઈ શકતું નથી. આના વિરોધમાં તૈયાયિક તરફથી જે એવી દલિલ કરવામાં આવે કે -> વૃક્ષની સાથે કપિસંયોગનો શાખા અને સમવાય બન્ને સંબંધ હોય છે.સમવાયની સંસર્ગના સ્વરૂપસંબંધથી અને શાખાની સંસર્ગતા અવચ્છિન્નત્વ સંબંધથી હોય છે. परंतु समवायनेपिसंयोगनोसंबनाम थापाभनथी डोती, १२) 'शखावच्छिन्नस्य कपिसंयोगस्य समवायः' भावी प्रतीत पाय छ, नलि 'शाखावच्छिन्नः कपिसंयोगसमवायः' आदी प्रतीत. अर्थात समपानी संसर्गत निरपश्नि छ, અવચ્છેદકથી નિયંત્રિત નથી. માટે સમવાયના દષ્ટાંતથી વૈશિમાં પટાભાવાદિસંસર્ગતાની અવ્યાખવૃત્તિતાની કલ્પના થઈ નહીં શકે. <-તો તે અનુચિત હોવાનું કારણ એ છે કે આવું માનવામાં વૃક્ષમાં શાખાવચ્છેદન સમવાય સંબંધાવચ્છિન્નપ્રતિયોગિતાક પિસંયોગાભાવના प्रत्यक्षमा पास 'शाखायां वृक्षः कपिसंयोगी' भावी भुद्धि उत्पन्न वानी भापति माथे, १२ थान समवाय अनेने કપિસંયોગનો સંબંધ માનવામાં ઉપરોક્ત બુદ્ધિ પ્રત્યે શાખા-સમવાયઉભયસંબંધાવચ્છિન્નપ્રતિયોગિતાક કપિસંયોગ ભાવનું જ્ઞાન જ વિરોધી બને છે. જયારે દર્શિત પ્રત્યક્ષના વિષયભૂત કપિસંયોગાભાવની પ્રતિયોગિતાનો અવચ્છેદકસંબંધ શાખાવચ્છિન્ન સમવાય છે, નહિ કે સ્વતંત્ર એવી શાખા અને સ્વતંત્ર એવો સમવાય બન્ને. માટે શાખા-સમવાય બન્નેને કપિસંયોગના સંબંધરૂપે સ્વીકારવાના બદલે थापापनि समवायने क्षमा पिसंयोगना ५३५ मानवो १३ छ. 'शाखायां वृक्षः कपिसंयोगी' मेवी बुद्धि प्रत्ये શાખાસમવાયોભયસંબંધાવચ્છિન્નપ્રતિયોગિતાક જ્ઞાનની જેમ શાખાવચ્છેદન સમવાય સંબંધાવચ્છિન્નપ્રતિયોગિતાક કાપસંયોગાભાવની બુદ્ધિને પાણ અન્વય- વ્યતિરેકના બલના આધારે તૈયાયિક પ્રતિબંધક માને તો દ્વિવિધ અભાવજ્ઞાનમાં પ્રતિબંધકતાની કલ્પનાનું ગૌરવ તૈયાયિકમતમાં આવશે. વળી આ રીતે તૈયાયિકને શાખાવચ્છિન્નસમવાય સંબંધથી નિયંત્રિત એવી કપિસંયોગનિક પ્રતિયોગિતાના નિરૂપક અભાવની બુદ્ધિમાં ઉપરોક્ત બુદ્ધિ પ્રત્યે પ્રતિબંધકતા અન્વય - વ્યતિરેકના આધારે માનવી જ છે તો તેના ફલસ્વરૂપે તેનાથી પ્રતિબંધ્યા
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy