SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ * पक्षबाहुल्यलाघवस्याऽनुपादेयताबीजाऽऽवेदनम् * やりす न च तासामपि स्वरूपसम्बन्धविषयत्वान्न व्यभिचारः, तर्हि 'तेनैवाऽर्थान्तरत्वात् । न च लाघवात् पक्षधर्मताबलेनैकसमवायसिद्धिः, पक्षबाहुल्यलाघवस्यानुपादेयत्वात्, अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसङ्गात् । ------------------भानमती - - - - - - - - - - ---- - - - तु लाघवेन विशेषण-विशेषणसंसर्गविषयकत्तमेवेति तासामपि = माततिशिष्ठभूतलादि-घरतिशिखजानादिविषयकबुदीनामपि स्वरूपसम्बन्धविषयत्वात् = विशेषणस्तरूपे एव संसर्गत्वाऽवगाहित्वात् न व्यभिचार: इति पालिकेका वक्तव्यम्, रात एवं संसर्गतामानिरूपकत्तं साध्यं चेत् ? तर्हि तेनैव = स्वरूपसम्बोनेव अर्थान्तरत्वात् = स्वानमिमतार्थसिन्दिपसात्, समवायसाधनाग प्रततस्य नौपालिका स्तरूपसम्बासिदध्यापातादिति गावत् । शवपते होतं ववतुं - अभावज्ञानादिविशिष्टबुन्दिवत् पक्षीभूतानां गुण-क्रियाजातिविशिष्टविषयकबुदीनामपि विशेषणस्वरूपसम्बन्धविषयकत्वमेव न तु विशेषाणविशेष्यातिरिवतसम्बन्धतिषयकत्वमिति विनायकं प्रकुर्वाणो रत्तयामास वानरमिति व्यायापात: । एतं स्पान्दादिमतप्रवेशोऽपि परस्य दुरिः, गुण-गुण्यादीनां स्वरूपे एवानकातिवादिभिः संसर्गतोपगमात्, गधोकं धर्मसङ्ग्रहण्यां श्रीहरिदसूरिभिः -> समवाया संबंधो तेसिं तस्सेव तेहि गण केण ? जति :अण्णणडणवत्था :अह उ स किडा तेसिं पि ॥१८॥ न च :अनन्तानां स्वरूपाणां साबधत्तरूप कल्पो गौरवात्, एकरुप सम्बहास्य कला व लाघवात् पक्षधर्मताबलेन तासामेकसम्बन्धविषयकत्तसिन्दया एकसमवायसिन्दिः, यथा 'क्षित्यादि कार सकषकमित्या 'कतिजन्यत्वब्याप्यकारीतावान्' इति परामर्शादपि 'कतेरेकत्ते लाघवमिति लाघवज्ञानसहततात् 'क्षित्यादिकमेककतिजन्यामि'त्यमितिवत् प्रकते 'सम्बासौकत्ते लाघमिति लाघवज्ञानसहकताद विशेषणविशेष्यसम्बन्धविषयकत्वव्याप्यविशिष्टबन्दित्ववती गुणादिविशिष्टविषयकबुन्तिरिति परामर्शदप्रोकसम्बह विषयकालुमित्युदपेनालगतैक:सम्ब: सिध्यति । स एत चारमभिमत: समताप इति औपालिका वाच्यम, पक्षबाहुल्यलाघवस्य = पक्षगताकत्वपयुवतलाघवज्ञानरूप साध्यसाधने अनुपादेयत्वात् । अयमोकान्तवादिनोऽभिप्राय: गुणविशिष्टबुदिक्रियाविशिष्टबुन्दि-जातिविशिष्टबन्दीलामोकत्वेन तासां पक्षीकरणे एव स्वरूपसम्बहातिषलकत्तेऽोकविशेषणस्तरूपेषु संसर्गतास्वविषयताकल्पनागौरतं विशेषाण-विशेष्यातिरिक्तकसमवालगोचताते कारमा समता संसर्गताभिधानतिषयताकल्पोन लापतमिति ज्ञायते । किन्तु 'नीलो घटः' इत्यादिस्वपापा एकरुणा एत विशिष्टबन्दः पक्षीकरणे तु तं गौरवलायतोपस्थितिसम्भतः, तस्याः विशेषणस्वरूपसम्बकाविषयकत्वोपगमे संसर्गताभिधानविषयताया एकरिमोव विशेषणस्तरूपे सत्वात् । बगैव ज्ञात लघु-गुरुविषलता सम्भवति तत लापतं सहकारि । इह तुन तथा। न हि तावती: बुन्दी: पक्षामित्व समवायसाधनानिगम: सम्मतति, गुणविशिष्टबुदिमागपक्षतालामपि तत्सम्भवात् । न चैवमुक्तलाघवावतारः । अन्यथा = पक्षबाहुल्योपस्थापितलाघवादरे द्रव्यमपि पक्षे = पक्षीभूतबन्दी अन्तर्भाव्य = तिषयतिधया नितिश्य विशिष्टबुद्रित्वहेतुकालुमान 'परततलं, पत्तछामित्यादिविशिष्बदीनां भूतनादौ घटपलादिसम्बन्धविधया समवायसिन्दिप्रसशत् । तासां संयोगविषला न च ता० । नेयायिक न२६थी म वामां आवे ->"34रोत भुद्धिमोमा व्यनियार नथी, आ शुद्धि पार વિશેષાગ સ્વરૂપને જ સંબંધરૂપે વિષય બનાવે છે. અમે “વિશિષ્ટબુદ્ધિ વિશેપાર-વિશેના સંબંધને વિષય બનાવે છે' - એટલું જ સિદ્ધ કરવા માંગીએ છીએ. ‘વિશિષ્ટવિષયક બુદ્ધિ વિશેષાગ અને વિશેષ્યથી ભિન્ન સંબંધને પોતાનો વિષય કરે છે એવું કહેવા માંગતા નથી. તેથી સ્વરૂપસંબંધવિષયક ઉપરોક્ત બુદ્ધિમાં વ્યભિચાર દોપની બાંગ પોકારવી નિરર્થક છે.” <– તો તે પણ અસંગત છે, કારાગ કે પૂર્વોકત પક્ષભૂત ગુણાદિવિશિષ્ટવિષયક બુદ્ધિ માટે પણ એવું કહી શકાય છે કે - તે વિશિષ્ટબુદ્ધિઓમાં વિશેષા-વિશેના સંબંધનું અવગાહિત્વ સિદ્ધ થવા છતાં પાગ નાયિકસંમત એક અતિરિક્ત સમવાય સંબંધ સિદ્ધ નહિ થાય, કેમ કે તે સંબંધ પણ સ્વરૂપસંબંધાત્મક હોઈ શકે છે. આ તો સમવાયને સાધવા જતાં સ્વરૂપસંબંધ સિદ્ધ થઈ ગયો. રોટલી વાગવા જતાં રોટલીના બદલે ભારતનો નકશો બની ગયો - એના જેવું થયું. આને દાર્શનિક પરિભાષા અનુસાર અર્થાન્તર દોષ કહે છે. પોતાને અનભિમત પદાર્થની જ્યાં પ્રાપ્તિ-સિદ્ધિ થાય ત્યાં આ દોષનો વ્યવહાર થાય છે. लाधवथी सभवायसिद्धि मसंगत न च ला । नेयायिक तथा सेवा लिखामा माये -> पताना माथी अनुमान वारा समवायनी સિદ્ધિ થશે. અર્થાત્ ઉપરોકત ગુણાદિવિશિટવિષયક બુદ્ધિઓને સંબંધરૂપે વિશેષાણસ્વરૂપને વિષય કરનાર માનવામાં આવે તો વિશેષાણો અનંતા સંભવ હોવાથી વિશેષ સ્વરૂપો પાગ અનંત બનશે. તેથી અનંત સ્વરૂપમાં રહેનાર સંસર્ગત નામની વિષયતાનું અવગાહન પક્ષભૂત બુદ્ધિઓમાં માનવું પડશે. આ એક ગૌરવન કલ્પના છે. તેના બદલે તેઓને વિશેપાર-વિશેથી અતિરિકન એક સંબંધની
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy