SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ योगाचारमतसमीक्षोपसंहार: * २१३ नन्वर्थज्ञानयोः प्रकाशो यद्यभिन्नस्तदा तदविवेकः यदि च भिन्नस्तदा स्वप्रकाशक्षतिरिति चेत् ? न, भेदाभेदोपगमेऽविरोधात् । न च तदसिद्धिः, अंशांशिनां गुण-गुण्यादीनाञ्च सम्बन्धतयैव तत्सिद्धेः । न च समवाय ------------------भानमती ------------------ __विज्ञानवादी शहते -> ननु अर्थ-ज्ञानयोः प्रकाश: यद्यभिन्नः = अर्थविषयकं संवेदामेव स्वात्मकज्ञानविषयकं इत्यभ्युपगम्यते स्यादवादिभिः तदा अनायासेन तदविवेकः = अर्थ-ज्ञानयो: अविवेकः = सम्भेदः व्यामिश्रितत्वं = सकर इति यावत् । तथा च ज्ञानाव्दैतनयप्रवेश एव स्यादवादिनाम् । यदि च अर्थ-ज्ञानयोः प्रकाश: भिन्नः = अर्थविषयकसंवेदनादन्यदेव ज्ञानगोचरसंवेदां ज्ञानविषयकवेदनाच्चान्यदेवार्थमानगोचरविज्ञानमित्यभ्युपगम्यते स्यादवादिभिः तदा स्वप्रकाशक्षति: = अर्थज्ञानस्य स्वात्मकज्ञानगोचरत्वसिदान्त: स्यादवादिनां भका इतीतो व्याघ्र इतस्तदीति न्यायापात इति चेत् ? प्रकरणकारस्तदपाकुरुते -> नेति । अर्थसंवेदन-ज्ञानसंवेदनयोः भेदाभेदोपगमे = भेदक्षिाभेदाभ्युपगमे अविरोधात = विरोधपच्यवात् । तथाहि 'घरमहं जानामीति संवेदने घटत्वावच्छिन्नप्रकारताकत्वं ज्ञानत्वावर्वाचनप्रकारताकत्वश्च स्तः । प्रथमांशमादाय तस्यार्थविषयकत्तं गीयते दितीयांशोपादाय स्वात्मकज्ञानविषयकत्वम् । तावंशी हि परस्परं मिली । एतेनार्थज्ञानयोरविवेकप्रसङ्गः प्रत्यक्त: दार्पणायां ज्ञाशिोयादीनां पार्थक्येनानुभवात् । अंशब्दयघटितसंवेदनचैकमेव । अनेन यदि चार्थ-ज्ञानयोः प्रकाश भिस्तदा स्वप्रकाशक्षतिरिति निरस्तम् भेदोपसर्जनभावेऽरवाडत्वेन तदवेदनास्यानुभवसिदतया धर्मापेक्षया तयोरभेदात् । न ह्यशानां स्वघटितांशितोऽतिरिक्तमस्तित्वमस्तेि । प्रमाणावतारे चावित्ति-ज्ञाताप्ति-ज्ञानसंवित्यंशकर्बुस्तिकाकारसंवलितं संवेदनमिति अर्थप्रकाश-संवित्प्रकाशयोः भेदसंभिन्नाभेदोपगमेऽविरोधादिति सुष्छूक्तम् । न ह्याभ्युपगताड़ीकारभयात् परवादिभिः सार्वलौकिक-स्वारसिकानुभववैशधमपहोतुमुचितम् । यतु -> ८स्तुतो ज्ञानविषयतायां ज्ञानाऽभेदस्यैव नियामकत्वं न तु सनिकर्षादेरिति लाघवात् ज्ञानाव्दैतसिब्दिः <- (हश्यतां २० तमे पृष्ले) इत्युक्तं, तन्न चारुतया चकास्ति चेतसि चतुरचेतसाम्, तदविषयताया भेदगर्भत्वात्, गाह्य-गाहकाकारस्वरूपभेदस्य प्रत्यक्षसिन्दत्वाच । वस्तुतो ज्ञानविषयतायां ज्ञानावराक्षयोपशमविशेषादेरेव नियामकत्वात्, स्वात्मनीवाऽतिरिक्तार्थेऽपि तत्सत्वान्न ज्ञानाव्दैतसिद्धिरिति विभावनीयं पर्युपासितगुरुकुणैः । पश्य पश्य सुदूरं यान्ति ज्ञानाव्दैतवादिनः । सभायां सुष्ठ राजन्ते, स्याव्दादिनो हि साम्प्रतम् ||१|| प्रकरणकारोऽधुना समवायवादमुत्थापयितुं शतामाविष्करोति -> न च तदसिन्दिः = दाभेदासिन्दिरिति शहनीयम्, अशांशिनां प्रकते अर्थग्राहकत्व-स्वग्राहकत्वलक्षणांशब्दय-तदभयाकारविज्ञानलक्षणांशिनां अन्यत्र तन्तप्रभत्रांश-पटाद्यात्मकांशिनां गुण-गुण्यादीनाञ्च आदिपदेन क्रिया-क्रियावज्जाति-जातिमदादीनां मिथ: सम्बन्धतयैव = संसर्गविधयैव तत्सिन्देः = तदेदाभेदसिन्दः । न ह्येकान्तभेदे ऐकान्तिकाभेदे वा तत्संसर्गत्वं सम्भवति, ભાન થાય તો અર્થ અને જ્ઞાન વચ્ચે ભેદ નહિ રહે. આથી તે બે પરસ્પર અભિન્ન થઈ જશે. જો તમે સ્યાદ્વાદી અર્થ અને જ્ઞાનનું ભાન ભિન્ન માનશો, અર્થાત્ એકસંવેદનમાં માત્ર અર્થનું જ ભાન અને બીજા સંવેદનમાં જ્ઞાનનું ભાન - આવું માનશો કે “ જ્ઞાન સ્વપ્રકાશ છે.' અર્થાત અર્થવિષયક જ્ઞાનનો વિષય સ્વાત્મક જ્ઞાન પણ બને છે.” આવો સ્વાદાદીને માન્ય જ્ઞાનસ્વપ્રકાશસિદ્ધાંત ભાંગી પડશે. આ તો સાપે છછુંદર ગળ્યા જેવું થયું.ગળી જાય તો પણ ઉપાધિ, બહાર કાઢી નાખે તો પણ ઉપાધિ. આનું સમાધાન તમે શું આપશો? स्यावाही:- न, भे.। मायामी ! समस्यान समाधान अनेतामा दुर्बल नथी, अर्थसंवहन भने वानसंवहनमा मेहमे = मेहमिश्रित समेह भानामा विशेष नथी. तेभाशत 'घटमहं जानामि' मेवाननाश छ. ઘટવાવચ્છિન્નપ્રકારતાકવ અને જ્ઞાનત્વઅવચ્છિન્નપ્રકારતાકત્વ. પ્રથમ અંશની અપેક્ષાએ તે અર્થસંવેદન કહેવાય છે. બીજા અંશની અપેક્ષાએ તે જ્ઞાનસંવેદન કહેવાય છે. આ બન્ને અંશ પરસ્પર ભિન્ન હોવાથી અર્થસંવેદન અને જ્ઞાનસંવેદનમાં પરસ્પર ભેદ રહે છે. પરંતુ આ બન્ને અંશથી ઘટિત ધર્મી = ઉપરોક્ત સંવેદન એક હોવાથી તથા અંશીથી = અનેક અંશઘટિતથી તેના ઘટકીબૂત અંશો અલગ ન હોવાથી તાદશ અખંડ સંવેદનાત્મક ધર્મોની અપેક્ષાએ અર્થસંવેદન અને જ્ઞાનસંવેદનમાં પરસ્પર અભેદ પણ રહેલો છે. આથી સ્વપ્રકાશવાદ અર્થાત્ “અર્થવિષયકસંવેદન સ્વાત્મકજ્ઞાનવિષયક પણ હોય છે.'આવો અનેકાંતવાદીને સિદ્ધાંત પામ અખંડિત રહે છે. ॐ सभवायवाह प्रारंभ न व त०।-> मिश्रितम मासिद्ध छ. <-वी शं अर्थहीन, १२॥३॥ भने शीनी पथ्ये तथ! गुग
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy