SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सार न्यायालोने व्दितीयः प्रकाश: नीलादेश्चक्षुरादिजन्यत्वसमर्थनम् * वस्तुतो ज्ञानविषयतायां ज्ञानाभेदस्यैव नियामकत्वं न तु सन्निकर्षादेरिति लाघवात् ज्ञानाद्वैतसिद्धिः । अथ नीलादिकं नीलादिजन्यं ज्ञानं तु चक्षुरादिजन्यमित्यनयोर्भेद इनि त् ? न, नीलादीनामपि चक्षुरादिजन्यत्वात्, ------------------भानुमती ------------------ पर्यजुयोगमहति । अयं भाव: यथा आकाशेऽसदपि केशोण्डकादित तिमिर-गायननिकोच-दरस्थत्वादिदोषतशात् मात्तैः पुरुषैरीक्ष्यते तथा वस्तुगतिमनुसत्य ज्ञानातिरिक्तरूपार्थस्यैवाऽसत्वेन ज्ञानोऽप्यर्थगाहकत्वं वितधतासनावशात् प्रतिभासते इति व्यवस्था यदा क्रियते तदा - 'ज्ञानमेत कुतोऽर्थशाहकमर्थस्तु कुतो न ज्ञानगाहक: ? अर्थ एत कुतो ज्ञानगाहो ज्ञानं तु कुतो नार्थगाह्यम् ? - इति पर्यनुयोग एव न सम्भवति, अनुत्थानपराहतत्वात् । न हि -> 'मानते: प्रकाशमानत्वे नाबोधरूपता, बोरखपतायां वा नाऽसदाकारसंस्पर्शः, तत्स्पर्श वाऽसत्तापतिः' <- इत्यादिपर्गनुयोगातकाश: सम्भवति । एतेन वाच्य-वाच्यकभावेनार्थशब्दयोमेद इत्यपि प्रत्याख्यातम्, व्यवहारेऽपि वितथवासनावशादेव यथेचलं शब्दप्रयोगात् । तदक्तं -> विकल्पयोनयः शब्दाः विकल्पा: शब्दयोजयः । कार्यकारणता तेषां नार्थ शब्दा: स्पशायपि ॥ इदा विज्ञानवादिनाऽभ्युपगमवादेनोक्तम् । वस्तुतस्तु जानातिरिक्तोऽर्थ एव तन्मते नास्तीति ध्येयम् । नज नीलादेानाभेदे कथं ज्ञानां नीलादिविषयकं स्यात् ? विषय-विषषिभावस्थ भेदनियतत्वात्, अभेदे सभिकर्षासम्भवात, स्वात्मनि व्यापाराऽसम्भवात् । न हि पदरपि कारबदः स्वस्तधमारोढुं शक्त: इत्याशहामपाका विज्ञानाताहाह वस्तुतो ज्ञानविषयतायां = ज्ञानीयगोचरतायां ज्ञानाऽभेदस्यैव नियामकत्वं न तु सन्निकर्षादः तत्तम् चक्षुरादि-संयोग-चक्षुरादिसंयुक्तसमवायादि-महत्त-व्याधिज्ञाना-पदज्ञान-साहश्यज्ञानादीनां नगमेन गौरवात् इति लाघवात् = सलिकर्षाशकल्पनलाघवात् नीलादेज्ञानविषयतया नीलादि-तज्ज्ञानयोरैक्यात् ज्ञानाऽन्दैतसिन्दिः ज्ञानाभिताडोयादिसिब्दिः । अनेन ज्ञातुर्मानातिरिक्तत्वान ज्ञानान्दैतसिन्दिरिति प्रत्युक्तं, लाघवात्, ज्ञाने स्तसंविदितत्वाज्यथानुपपते: ज्ञातत्वेऽपि ज्ञानाभेदसौत नियामकत्वात्, ज्ञातृत्वस्य शेयत्वाविरुदत्वाच्च । अतिरिवतबाह्यार्थवादी पुनः शकते -> अथ नीलादिकं = अवविसमवेतनीलादिकं नीलादिजन्यं = अवयवसमवेतीलादिजन्य, ज्ञानं तु चक्षुरादिजन्यं इन्द्रिय-व्याधिज्ञान-पदज्ञान-साहश्यज्ञानादिजन्य इति नीलादितज्ज्ञानयोः सामग्रीभेदात् अनयोः = कार्यात्मकयो लादि-तज्ज्ञानयोः भेदः सिध्यति, सामग्रीवलक्षण्यस्य कार्यलक्षण्यनगाप्यत्वादिति चेत् ? विज्ञानवादी तदपाकरोति -> नेति । नीलादीनामपि चक्षुरादिजन्यत्वात् किमत ज्ञानस्येत्यपिशब्दार्थः । घटीयनीलरूपादेकमपि घटीगनीलरूपादिज्ञानवत् चक्षुरादिजन्यं न तु कपालीयनीलपादिजन्यमित्यर्थः । न च चक्षुरादित्रा नीलादिज्ञानमुत्पद्यत इति दृष्ट, न तु नीलादिकमिति वाच्यम् नीलादिज्ञानास्य चक्षुरादिजन्य---------------------------------------- नया नथी ? - त्या॥२४ प्रामावि५५ प्रश्न ४२१॥ योग्य (संनोध) मुलि (=इयं) २खेती नथी. (ही - संनोध ગ્રાહ્યગ્રાહકલક્ષાણ યસ્યા: સા સંનોધગ્રાહ્ય-ગ્રાહકલક્ષાગા ન ઇયં = ધીઃ આવો સમાવિગ્રહ અને અન્વય અભિમત છે. પરંતુ ગુજરાતી ભાષામાં સમજવા સુગમતા રહે એટલા માટે પ્રસ્તુત અર્થનો બાધ ન આવે તે રીતે અર્થઘટન કરવામાં આવેલ છે - એની વિજ્ઞ વાચકવર્ગે नो५ वी.) ज्ञानसले ज्ञानविषयतानो नियाभ - विज्ञानवाही * वस्तु । वस्तुस्थितिनो विचार २१मा मातोशाननी विषयतामा ननुं तय = अमेह नियम छ, नही ઈન્દ્રિયસન્નિકર્ષ, મહત્ત્વ વગેરે, કેમ કે સંયોગ, સંયુકત્તસમવાય વગેરે નયનાદિસંનિકર્ષ, મહત્વ, વ્યાતિજ્ઞાન, પદજ્ઞાન, સદશ્યજ્ઞાન વગેરે અનrગત હોવાથી તેઓને જ્ઞાનીયવિષયતાના નિયામક માનવામાં ગૌરવ છે. આથી લાઘવસહકારથી જ્ઞાનાભેદને જ જ્ઞાનવિષયતાનો નિયામક માનવો ઉચિત છે. નીલાદિ જ્ઞાનવિષય બનવાના લીધે જ્ઞાનાભિન્ન સિદ્ધ થશે. આમ જ્ઞાન અને શેયમાં અભેદ સિદ્ધ થવાથી જ્ઞાનાતની સિદ્ધિ થશે. * नीलाहि छन्द्रियशन्य - ज्ञानाद्वैतवाही * अथ नी । माथार्थवाही २६थी म वाम मापे -> १५वागत ना१य१तनीबाहिथीन्य छे. न्यारे નીલાદિજ્ઞાન તો ચકૃઆદિથી જન્ય છે. નીલાદિ અને નીલાદિવિષયક જ્ઞાનની સામગ્રી ભિન્ન હોવાથી કાર્યભૂત નીલાદિ અને તદ્વિષયક જ્ઞાનમાં ભેદ સિદ્ધ થશે. <– તો તેના પ્રતિકારમાં જ્ઞાનાતવાદી તરફથી એમ કહી શકાય છે કે નીલાદિ પણ ચક્ષુ વગેરેથી જ જન્ય છે, નહિ કે અવયવગત નીલાદિથી. ચક્ષુ આદિના કાર્યરૂપે નીલપ્રત્યક્ષનો સ્વીકાર કરવામાં આવે તો કાર્યતાઅવચ્છેદક ધર્મ નીલપ્રત્યક્ષત્વ બને. જો નીલાદિને ચક્ષુજન્ય માનવામાં આવે તો કાર્યતાઅવચ્છેદક નીલત્વ બને. સ્પષ્ટ છે કે નીલપ્રત્યક્ષત્વની અપેક્ષાએ નીલત્વ ધર્મ લઘુ છે. કાર્યતાઅવચ્છેદક ધર્મમાં લાઘવ હોવાથી ચહ્ન આદિના કાર્યતાઅવચ્છેદધર્મસ્વરૂપે નીલત્વનો જ સ્વીકાર કરવો ઉચિત છે. આથી ચકૃઆદિથી નીલાદિ જ ઉત્પન્ન થાય છે, નહિ કે નીલાદિવિષયક પ્રત્યક્ષ. આથી નયનાદિવ્યાપારપૂર્વે નીલાદિનો અભાવ સિદ્ધ થાય છે.
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy