SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 9७७ * जयदेवमिश्र-बदरीनाथशुक्लमताविष्करणम् * ज्ञाने नृसिंहाकारतोपगमे विषयेऽपि तदावश्यकत्वेन स्याद्वादापाताच्च । यत्तु नरसिंहाकारज्ञाने ज्ञानत्व-घटत्वप्रकारकत्वोभयाश्रयज्ञानवैशिष्टयधीन स्यादिति तत्तु 'विषयनिरूप्यं हि ज्ञानं न तु विषयपरम्परानिरूप्यमि' (त.चिं.आ.प्र.खं.पृ.८०७)त्यादिना मिश्रेणैव समाहितम् । अंशे तत् सप्रकारकं अंशान्तरे च तनिष्प्रकारकमित्येवमवच्छेदकभेदेन सप्रकारकत्व-निषकारकत्वयोः मिथो विरुध्दधर्मयोरेका समावेशमधीकृत्य ज्ञाने नृसिंहाकारतोपगमे ज्ञानस्य विषयेऽपि तदावश्यकत्वेन = नसिंहाकारतोपगमावश्यकत्वेन चिन्तामणिकृत: स्यादवादापातात, अपेक्षाभेदेन नित्यत्वानित्यत्व - सत्वासत्वादीनामेका विषये समावेशेन विरोधपरिहारस्योभयत्र तुल्यत्वादित्यजां निष्काशयत: क्रमेलकापात: । यत्तु नरसिंहाकारज्ञाने = 'घटीय-ज्ञानत्वे' इत्याकारे व्दितीयक्षणोत्पने ज्ञाने ज्ञानत्वस्य स्वरूपत एव ग्रहो न तु हाने ज्ञानत्ववैशिष्ट्यरूपेण इति घटत्वप्रकारकत्वाश्रयवैशिष्टाबोधसम्भवेऽपि ज्ञानत्वाश्रयवैशिष्ट्याभानात् 'घटमहं जानामी'त्टोवं ज्ञानत्व-घटत्वप्रकारकत्वोभयाश्रयज्ञानवैशिष्ट्यधी: आत्मनि न स्यादिति, तत्तु - 'विषयनिरूप्यं हि ज्ञानं न तु विषयपरम्परानिरूप्यं = यावदविषयनिरूप्यं - इत्यादिना मिश्रेण = जयदेवमिश्रेण तत्त्वचिन्तामण्यालोके समाहितम् । अयं मिश्राशय: - घटीयत्वेन ज्ञानभाने घटस्यापि तद्विषयत्वात्, तस्य घटत्वप्रकारकत्वे सति घटविशेष्यकत्वात् 'घटमहं जानामी'त्यत्र घटात्मकविषयव्दारा सिंहाकारज्ञानभानसम्भवात् ज्ञानत्वरूपविषयव्दारा तद्धानविरहेऽपि ज्ञानस्य विषयनिरूप्यत्वनियमोऽव्याहतः, यत्किञ्चिदविषय पुरस्कारेणापि तनिर्वाहात् । न च व्दितीयक्षणे नृसिंहाकारज्ञानन्दारा घटीयत्वेन प्रथमक्षणोत्पन्नव्यवसायो गृह्यते न तु स्वयं नसिंहाकारज्ञानमिति तृतीयक्षणे 'घटमहं जानामी'त्यत्र ज्ञाने न घटीयत्वेन नसिंहाकारज्ञानभानसम्भव इति वाच्यम्, घटीयत्वेन व्यवसायभाने घटीयत्वेन नरसिंहाकारज्ञानवैशिष्ट्यभाने बाधकविरहात् । न हि विशिष्ट-वैशिष्ट्याज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य कारणतायां कार्य-कारणज्ञानयोः विशेषणतावच्छेदकतया व्यक्त्यैक्यभाननियमोऽस्ति । इत्थं 'घटमहं जानामी'त्यत्र ज्ञाने घटविशिष्टव्यवसायज्ञानवैशिष्ट्यभानेऽपि ज्ञानत्वविशिष्टवैशिष्ट्यं न भासते किन्तु घटीयत्वेन भासमाने नसिंहज्ञाने विशेषणविधया ज्ञानत्वं स्वरूपतो भासत इति निष्कर्ष इति बदरीनाथशुक्ल: । साम्प्रतमुपलभ्यमाने जयदेवमिश्रविरचिते तत्त्वचिन्तामण्यालोके तु -> न च नरसिंहाकारज्ञाने घटत्वप्रकारकत्वाभावात्तत्र ज्ञानत्ववैशिष्ट्यबोधेऽपि 'घटत्वेन जानामी'ति ज्ञानत्वविशिष्ट-घटत्वप्रकारकज्ञानवानहमिति धोर्न स्यादिति वाच्यम्, विषयनिरूप्यं हि ज्ञानं न तु विषयपरम्परानिरूप्यं, गौरवादित्युक्तम् । तथा च तृतीयक्षालावी ज्ञानने द्वितीयक्षाशलावि ज्ञानग्राह भानवाभां आपत्ति सने परिहार यत्तु न.। वि५५ यसायामशाननीततीय क्षारामा थनार 'घटमहं जानामि' सेवा भानस प्रत्यक्ष द्वितीय सामा थनार 'घटीय-ज्ञानत्वे' त्या२४ नरसिंडा शानjा मानवामां आवेतो मे आपत्ति मे मावी छ -> नरसिंडानमात्र नित्यने ५३५त: छ, शानमा सनत्वना वैशिष्टयने तो तुं नथी. आथी 'घटमहं जानामि' આ જ્ઞાનમાં જ્ઞાનત્વાશ્રયના વૈશિનું આત્મામાં ભાન નહિ માની શકાય, કેવલ ઘટત્વપ્રકારકત્વાશ્રયના વૈશિનું જ ભાન થઈ શકશે, કારણ કે નરસિંહાકારજ્ઞાન જ્ઞાનમાં ઘટત્વપ્રકારકત્વને ગ્રહણ કરી લે છે.' <– तत्तु०। परंतु महोपाध्यायामापत्तिने मापेल नथी, ३२१ मा २नी मारिन समाधान तो તત્ત્વચિંતામણિની આલોક ટીકામાં જયદેવમિથે જ કરી આપેલ છે. જયદેવમિત્ર આ આપત્તિના પરિવાર માટે એમ કહે છે કે - “જ્ઞાનનું નિરૂપણ તેના સમસ્ત વિષયો દ્વારા જ થાય છે' આવો કોઈ નિયમ નથી. પરંતુ નિયમ તો એટલો જ છે કે “જ્ઞાનનું નિરૂપણ તેના વિષય દ્વારા થાય છે.' આ નિયમનો નિર્વાહ તો કોઈ એક વિષય દ્વારા જ્ઞાનનું નિરૂપણ માનવાથી પણ થઈ શકે છે. પ્રસ્તુતમાં નરસિંહાકાર જ્ઞાનના બે વિષય છે, ઘટીયન જ્ઞાન અને જ્ઞાનત્વ, ઘટીયવરૂપે જ્ઞાનનું ભાન થવાથી ઘટ પણ તેનો વિષય બને છે. તેથી તે ઘટત્વપ્રકારક अने विशेष्य छ. साथी 'घटमहं जानामि शनमा म वि५५ वा। नरसिंह शाननुमान याथी, शान१३५ वि५५ बारा तेनुमानना - 'शान विषयथी निप्य डोय छ' - सानियममा त्रुटि भापती नथी. माशय छ 'घटमहं जानामि' माशान विशिष्टानना वैशियने विषय ४३ छ, शानवविशिटना वैशियने विषय नथी ४२. शानदोघीयत्१३५ ભાસિત થનાર નરસિંહાકાર જ્ઞાનમાં વિશેષાગરૂપે સ્વરૂપત: ભાસિત થઈ જાય છે.
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy