SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ * आलोकटीकाकारजयदेवमिश्रमनिरास: * १६७ विषयतायास्तद्भानेऽवश्यम्भानात्, ज्ञानस्य 'इदं जानामीदं ज्ञानं जानामी'त्युभयाकारत्वात्, आंशिकतद्भेदाचाभिलापभेदस्तस्य विवक्षाधीनत्वात् । एतेन स्वविषयत्वे सिद्धे गौरवसहकृतं ज्ञानगोचरतायां ग्राहकं प्रत्यक्षं स्वप्रकाशतायां प्रमाणं तेन च मानेन तस्य स्वविषयतासिद्धिरित्यन्योन्याश्रय इति परास्तम्, ज्ञानविपयत्वेनानुभूयमानस्यानुव्यवसायस्य लाघवेन व्यवसायात्मकत्वकल्पने तत्स्वप्रकाशतासिद्धेः । ------------------भानुमती------------------- म्भानात् = नियमतो भानात् तदाने तदात्मकगोचरज्ञानस्य न्यास्यत्वात् तथा च 'घरमहं जानामी'ति ज्ञाने ज्ञानविषयत्वे ज्ञाननिष्ठ-ज्ञानात्मकविषयत्वतिषयकत्वमपि निराबाधम् । न हि विषयताविजितिं ज्ञानं क्वचित् कदाचिदवतीति दृष्टम् । एतेन निराकारतानं निरस्तम् । न च इदं कुत: सिदमिति शनीयम, ज्ञानस्य 'इदं जानामि', 'इदं ज्ञानं जानामी'त्युभयाकारत्वात् प्रथमाकारणार्थविषयकत्वस्य दितीयाकारेण च ज्ञानतिषयकत्वस्य स्पष्टीकरणात, 'इदं जानामी'तिभाने 'इद ज्ञानं जानामी'त्यस्याप्यवश्यम्भावात् । न चैवं ज्ञानविषयतयोरभेदे पुनरुतिदोष इति वाच्यम्, आंशिकतरेदात् = विषयताया ज्ञानस्वरूपत्वेऽपि ज्ञानविषयतयोः कश्चिदेदाभ्युपगमात् । अत एव च तयोः अभिलापभेदः, तस्य = अभिलापभेदस्य विवक्षाधीनत्वात् = वविच्छाजन्यत्तात् । एतेन 'घट जानामि', 'घटज्ञानं जानामी'त्याकारदयशालिज्ञानोपगमे सर्वदैवाकारदयवत्तयैवाऽमिला तज्ज्ञानमिति निरस्तम् । एतेन = वक्ष्यमाणहेतुना, अस्य चागे परास्तमित्यनेनान्वयः । ज्ञानस्य स्वविषयत्वे = स्वात्मकज्ञानविषयतत्वे सिन्दे गौरवसहकृतं = 'पूर्वापरणाह्य-ग्राहकज्ञानन्दयकल्पनायां गौरवमिति ज्ञानसहकृतं ज्ञानगोचरतायां ग्राहकं = 'घटमहं जानामी'ति प्रत्यक्षं स्वप्रकाशतायां = स्वविषयीभूतज्ञानानतिरिक्तस्वात्मकज्ञानविषयकत्ते प्रमाणं भवितुमर्हति तेन च मानेन = ज्ञानन्दयकल्पतनागौरवसहक़त - ज्ञानविषयतागाहकप्रमाणेन तस्य = 'घरमहं जानामीति ज्ञानस्य स्वविषयतासिन्दिः = स्वात्मकसाक्षात्कारीयविषयतागाहकत्वलक्षण - स्वपकाशत्वसिन्दिः इति: = हेतोः ज्ञामो अन्योन्याश्रय दार: इति (त.चिं.मा.प.वं.प.५९६ ) तत्वचिन्तामण्यालोककृतो जयदेवमिश्रस्य वचनं परास्तम् । स्यादवादी शपिविषयकपरस्पराश्रयस्य परास्तत्वे हेतुमाह - ज्ञानविषयत्वेन = घटादिज्ञानगोचरत्वेन अनुभूयमानस्य = स्वसंवेदनसिब्दस्य 'घतमहं जानामी'त्याद्याकारकस्य अनुव्यवसायस्य लाघवेन = लाघवसहकारेण व्यवसायात्मकत्वकल्पने = घटादिविषयकव्यवसायज्ञानाऽभिलात्वाभ्युपगमे तत्स्वप्रकाशतासिन्देः = तस्य 'घरमहं जानामी'त्याद्याकारतज्ञानस्य स्वालमतव्यवसायीयगोचरतागाहकत्वपसिन्देः । अयमोकान्तवादिनोऽभिप्राय: 'घटोऽयमि'तिज्ञानमाश्रित्य स्तप्रकाशतां साध्येत तदैतमन्योन्याश्रयः लब्धात्मलाम: स्यात् । न चैतमभ्युपगम्यते । 'घरमहं जानामी'ति ज्ञानमवलम्न्यगत स्वप्रकाशत्वसाधनात् । तत्र स्वसंवेदनसिन्दं ज्ञानविषयकत्वं तावद्भयमतसम्मतम् । अनुव्यवसायविषयीभूतस्य घरज्ञानास्य लाघवेनानुव्यवसायाभिमत्वमुपकल्प्यते इति स्वप्रकाशत्वमनाविलमाविर्भवति । न च कालभेदेनोभयानुभवोऽस्त्विति वाच्यम्, कालभेदेनोभयानुभवस्य शपथप्रत्यायनीयत्वादिति व्यक्तं स्यादवादकल्पलतायाम् (स्त. 9.का. ८8पू.११७) । मीमांसकास्तु स्वस्व स्वविषयकत्वं यदव्यवहारानुकूलशतिचोगि यज्ज्ञानं तस्यैव तदतिष * स्वप्राशपक्षमा अन्योन्याश्रय घोष असंलव* एतेन. मी वी शं था -> 'शन विषय छ' म सिद्ध था तो शान- शान माम पूर्वा५२ જ્ઞાનની કલ્પના માં ગૌરવ હોવાથી જ્ઞાનવિષયતાનું ગ્રાહક પ્રત્યક્ષ એ સ્વપ્રકાશતાને વિશે પ્રમાણ બનશે અને જ્ઞાનવિષયતાનું ગ્રાહક પ્રત્યક્ષ જો (સ્વપ્રકાશતાના વિષયમાં) પ્રમાણભૂત સિદ્ધ થાય તો જ “તે સ્વવિષયક છે' એમ સિદ્ધ થાય. આમ એક-બીજાની સિદ્ધિ એક-બીજા ઉપર આધાર રાખતી હોવાથી એકની પાણ સિદ્ધિ નહિ થાય. છગનભાઈનું ઘર ક્યાં ? તો કે મગનભાઇના ઘર સામે અને મગનભાઈનું ઘર ક્યાં ? તો કે છગનભાઈના ઘર સામે - આવી હાલતમાં ન તો છગનભાઈનું ઘર જાણી શકાય કે ન તો મગનભાઈનું. આને સિદ્ધિવિષયક = ક્ષતિવિષયક અન્યોન્યાશ્રય દોષ કહે છે, કે જે સ્વપ્રકાશપક્ષમાં પગપેસારો કરે છે. આ હાલતમાં સ્વપ્રકાશપક્ષની સિદ્ધિ અર્થાત્ “જ્ઞાન વિષયક પાગ હોય છે' આ માન્યતાની પ્રસિદ્ધિ કેવી રીતે થઈ શકે ? <-- તો તેના સમાધાનમાં સ્વપ્રકાશવાદી स्याहीत२३थी डी शय 'घटमहं जानामि' सापो अनुव्यवसाय स्व शाही भने ५२५॥शाही - मनेन। मतानुसार જ્ઞાનવિષયક છે એમાં તો કોઈ અપીલ નથી, કારણ કે તેનો અનુભવ જ જ્ઞાનવિષયકન થાય છે. હવે અમે સ્યાદ્વાદી એમ કહીએ છીએ કે અનુવ્યવસાય અને વ્યવસાયને અલગ માનવામાં ગૌરવ હોવાથી લાઘવસહકારથી અનુવ્યવસાયને જ વ્યવસાયરૂ૫ માનવો ઉચિત છે. અર્થાત્ જે જ્ઞાન જ્ઞાનવિષયક છે તે જ અર્થવિષયક છે' એવું માનવામાં આવે તો સ્વપ્રકાશતા = જ્ઞાનમાં સ્વવિષયકત્વની સિદ્ધિ થઈ જશે. અનુવ્યવસાય જ્ઞાન જે જ્ઞાનને પોતાનો વિષય કરે છે તે વ્યવસાય પોતાનાથી ભિન્ન ન હોવાથી પોતે જ પોતાનો વિષય બને છેએમ સિદ્ધ થાય છે. આમ અર્થવિષયક જ્ઞાનથી જ્ઞાનવિષયક જ્ઞાન અભિન્ન હોવાથી જ્ઞાનમાં સ્વવિષયકત્વસ્વરૂપ સ્વપ્રઃાશકત્વની સિદ્ધિ થવાથી પરપ્રકાશવાદી તૈયાયિકનો પરાભવ નિશ્ચિત છે.
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy