SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १० व्यागालोले प्रथमः प्रकाश: लौवितप्रत्यक्षतिषयतायाः प्रत्यक्षजनकतास्थापनम् * वस्तुतो रोकिकप्रत्यक्षविपयतायाः प्रत्यक्षजनकत्वव्याप्तत्वात् तदजनके लौकिकसाक्षात्कारविषयता न स्यादिति दृष्टव्यम् । तेनानुपदोक्तनियमे विद्यमानत्वसामान्यजन्यप्रत्यक्षविषये व्यभिचारवारणायाऽजनकविपयसाक्षात्कारेत्यादिना ------------------भानुमती-------------- प्रत्यासत्यजन्ये त्यपहाग :अतीतानागतगोचरसाक्षात्कारजनकप्रत्यासत्यजत्ये'लापादानमिति ध्येयम् । 'घटो भति यति' = 'घटो वर्तमानपागभावप्रतियोगी' इति प्रत्यक्ष अनुत्पायलमान भातियत्रज्ञानात्मकज्ञानलक्षाणप्रत्यासत्या भवति ज्ञानलक्षणसहितकर्षस्वरुपं माविघटज्ञानही घरत्वात्मवसामाoयलक्षणसहितकर्षात, गदवा अयं घत: घटपूविर्ता घटत्वात्, एतत्पूर्वोत्पहाघरवाद'लाधनुमानादतति । इत्थं ज्ञानलक्षणादिसहितकर्षणानुत्पादिगोचरसाक्षात्कारजनकत्वात् प्रत्यक्षोऽतीतानागतविषयकपत्यशाजनकशितांजायत्तविशेषणताना तितला वाहशप्रत्यक्षीयविषयतायाः प्रत्यक्षाजातत्तगायत्तमम्पपगम्यते परतो जाननगाह्मतातादिभिः । ततश्च ततापा: वदजाकत्वेऽपि ततिषयत्वे न कश्चिदोषः, 'सोऽयं घटः' इति प्रत्यभिज्ञात्मकस्य प्रत्यक्षस्थाऽतीतगोचरणलक्षजनकज्ञानलक्षणसशिकर्षजगत्वेन ततायां प्रत्यक्षतिषलवानाः प्रत्यक्षजनकत्वाऽव्याप्यत्वात् । 'घरमहं जानामि' इति प्रत्यक्षरूपातीतानागतगोचरप्रत्यक्षाजनकपत्यासायजायत्तमेत, निपुदीप्रत्यक्षवादिमिः ता ज्ञात-ज्ञानयोः सामागिलक्षणादेससितर्षोपनीतभानानाड़ीकारात् । ततश्च तत्प्रत्यक्षाविषयतायाः प्रत्यक्षजातत्वव्याप्यत्वात् प्रत्यक्षाऽजाके तरिमेन् स्तरिमेसा स्वविषयता सम्भवतीति परप्रकाशवादिनामातूतम् । लागतमरुप कल्पान्तरमाह -> वस्तुतो लोकिकप्रत्यक्षविषयतायाः = :अलौकिकागपत्यक्षनिस्वपितविषलताला: एता प्रत्यक्षजनकत्वव्याप्तत्वात् = साक्षात्कारजनकावनियमात् 'सोऽलं घर' इति प्रत्यभिज्ञाला: तांशेऽलौतितत्तेनालौतितान्यत्वविरहातविषयतागाः तदजनके तमाशे सत्वेऽपि न व्यभिचारः । किन्तु पिपुलीप्रत्यक्षवादिमिः 'घतमहं जानामीति घटपत्यक्षस्य जात-ज्ञानाहांशेऽगलौतिकत्तानमगुपगमेनाऽत्नौतितान्यत्वात् तदजनके = निरुकघरपत्यक्षाऽजनके स्वस्मिन् लौकिकसाक्षात्कारविषयता = अलौकिकान्यप्रत्यक्षीयगोचरता न स्यादिति एतंपमापादनं दृष्टव्यम् । परत: पकाशवादी तत्फलमाह -> तेन = अलौकिकमिक्षप्रत्यक्षतिषलतागा: प्रत्यक्षाजनकत्वनिलमप्रदर्शनोन। अरूप चागे ता क्षतिरित्यनेनावलः । अनुपदोक्तनियमे = :अतीतानागतगोचरसाक्षात्कारजातप्रत्यासत्यजपपत्यक्षतिषयतायाः प्रत्यक्षजनकत्वब्याप्यत्वनियमे स्वीक्रियमाणे विद्यमानत्वसामान्यजन्यप्रत्यक्षविषये = विहामानात्वरूपसामान्चलक्षणप्रत्यासतिजागरण अतीतानागतगोचरसाक्षात्कारजनकपत्यासावजाचस्प सकलविद्यमानपदार्थगोचरसाक्षात्कारस्प व्यवहित-दूरस्थादिषपे विमानविषये प्रत्यक्षजनकत्वविरहेऽपि अतीतानागतमोत्तरसाक्षात्कारजनकपत्यासत्यजयप्रत्यक्षतिषयतायाः सत्वेन व्यभिचारस्पादिति व्यभिचारवारणाय निरुकव्याप्यो यतीतानागतगोचरसाक्षात्कारे'तिस्थाने 'अजनकविषयसाक्षात्कारे'त्यादिना विशेषणे दीयमाने નથી. આથી એ, પ્રત્યક્ષ અતીતાદિવિષયક સાક્ષાત્કારજનક પ્રત્યાસત્તિથી અજન્ય છે. આથી આ પ્રત્યક્ષની વિષયના પ્રત્યક્ષજનકતાની વ્યાપ્ય હોવાથી પ્રત્યક્ષના અજનક જ્ઞાનમાં રહી ન શકે. . वस्तु । वस्तुस्थितितो सत्यवि५यता = मसौमित्रप्रत्याविषयता प्रत्यक्षतानी याय छे. 'सोय ઘટ:' આ પ્રત્યભિજ્ઞા તત્તાઅંશમાં અલૌકિક હોવાથી અલૌકિકભિન્ન નથી. આથી તે પ્રત્યક્ષની વિષયતા પ્રત્યક્ષની અજનક એવી સત્તામાં रातो पाग व्यभिचार नदिमाये. परंतु निटीप्रत्यक्षाहीना मतमा 'घटमहं जानामि' मा प्रत्यक्षान, नाहि पाग અંશમાં અલૌકિક મનાતું નથી. આથી આ અલૌકિક અન્ય પ્રત્યક્ષની વિષયતા તે પ્રત્યક્ષના અજનક એવા પોતાનામાં = સ્વાત્મક જ્ઞાનમાં રહી ન શકે. पूर्वोत नियभभां होष - पक्षधरभिश्र तेन. ->ोत नियममा अर्थात तीनजनागतगोयर सामान प्रत्यासत्यप्रत्यक्षविषयता प्रत्यक्षतानी વ્યાપ્ય છે.’ આ નિયમમાં એક દોષ એ છે કે વિદ્યમાનવરૂપ સામાન્ય લક્ષાના પ્રયાસત્તિ વિદ્યમાનના જ સાક્ષાત્કારની જનક હોવાથી અનીત-નામનગોચર સાક્ષાત્કારની જનક નથી. તેથી તેનાથી જન્ય સંપૂર્ણ વિદ્યમાનવિષયક પ્રત્યક્ષ અતીતાદિગોચર સાક્ષાત્કારજનકપ્રયાસત્તિથી અજન્ય છે. તે પ્રત્યક્ષની વિષયતામાં ને પ્રત્યક્ષના અજનક દૂરસ્થ વિદ્યમાન પદાર્થમાં પ્રત્યક્ષજનકતાનો અભાવ હોવાથી વ્યભિચાર દોપ આવશે. આ વ્યભિચારના વારાગ માટે “અતીત અનાગત'ના સ્થાનમાં ‘અજનક’નો નિવેશ કરવામાં આવે તો ‘જનક ગોચરસાક્ષાત્કારજનકપ્રત્યક્ષાસાિઅજન્ય' પ્રત્યક્ષનું વિશેષાગ બનશે. તેની અપેક્ષાએ અજનકવિષયક સાક્ષાત્કારભિન્નત્વનો જ પ્રત્યક્ષના વિશેષાગરૂપે નિવેશ કરવો ઉચિત છે, કારણ કે તેમ કરવામાં લાઘવ છે અને અજનકવિષય પ્રત્યક્ષ કહી દીધા પછી કોઈ આવશ્યકતા પાગ ન હોવાથી પ્રયાસનિભાગનો નિકાલ કરવો પડશે. આમ કરવામાં આવે તો તો પરત: પ્રકાશવાદીને કોઈ ફાયદો નહિ થાય. આનું
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy