________________
* ज्ञानस्य परपकाश्यत्ववादाररम:
9819
'ननु' युक्तमुक्तमात्मा प्रमाणसिद्ध इति, यत्तु स्वसंवेदनप्रत्यक्षमप्यत्र प्रमाणमित्युक्तं तत्कथं सङ्गच्छते ? ज्ञानस्य स्वसंविदितत्वाऽसिद्धेः । न च सर्वज्ञानानां 'घटमहं जानामी' त्याद्याकारत्वात् प्रत्यक्षेणैव स्वविषयत्वसिद्धिः; तत्र ज्ञाने घटविषयत्वग्रहेऽपि स्वस्य ज्ञानविषयत्वाऽग्रहात, स्वस्य स्वाविषयत्वेन स्वविषयत्वाविषयत्वात्, अन्यथा 'घटज्ञानज्ञानवानि' त्याकारप्रसङ्गात् । ------------------भानमता - - - - - - - - -- - - - - - - - -
वादान्तरमारधकाम उपक्रमते -> नन्विति । सगोत्यते इत्यनेनास्वारगे (प. १६६) उत्तरपक्ष इति हलतरमतधेयम् । युक्तमुक्तपात्मा प्रमाणसिन्द इति पादपसारिकान्यागेन स्तकलुषिताशयं प्रकलयति तानुवादी -> यत्तु पूर्वं अपि वाहपत्यगप्रत्यक्षादेत सिहगत्यात्मा (प. 99२) इत्यादिना स्वसंवेदनप्रत्यक्षं = :अहंप्रत्ययप्रत्यक्ष अप्यत्र = :आत्मनि प्रमाणमित्युक्तं तत् कथं सच्छते ? ा चाहपत्यगसंवेदनादेव तत्सितिरिति वाच्यम्, अहंपत्याला प्रत्यक्षत्वाऽयोगात्, इन्द्रिगत्वेनेन्द्रेिगजन्यज्ञानस्गत प्रत्यक्षत्वात्, अहंप्रत्ययं प्रति मास: मास्त्तेन कारणत्वाला तसा प्रत्यक्षता । अत एवात्मा तन प्रत्यक्षत्तव्यपदेशमा, प्रत्यक्षज्ञानविषयतगत विषयस्य प्रत्यक्षत्तलपदेशात् ।
अथ स्वातिरिकज्ञानं विनापि तस्णाऽपरोक्षत्वेन प्रतिभासनात्प्रत्यक्षत्तमिति चेत् ? किं तत् प्रतिभासा ! स्वपतीतो गापारो वा चित्दपारण सत्ता ता ? इति तिमलविकल्पगामलमुपतिष्ठते । नाशोऽनवाः, कर्मणीत स्वात्मनि व्यापारानुपलम्मात् । नापि दितीयो मलः, स्वत: प्रकाशाऽयोगात् । अत एव न स्तसंविदितज्ञानविषयत्तेनापि तथात्वम्, ज्ञानस्य स्वसंविदितत्वाऽसिन्देः, सिन्दौ ता प्रमाणातरवप्रसङ्गात् । न च सर्वज्ञानानां कर्तत्वकर्म त-विगात्तलक्षणगिपुतीतिषणकरता 'घटमहं जानामी'त्याद्याकारत्वात् प्रत्यक्षेणैव ज्ञानस्य रविषयत्वसिन्दिः = ज्ञानगोचरतत्वप्रसिदिः । उपलक्षाणात् स्तापलतिषयकत्वसिदिचेत्यात्मनः स्वसंवेदनप्रत्यक्षात्तमनपायमेव । तगात्मा कर्तत्वेन, कोलकातला, ज्ञानं च क्रिपात्वेन भासते । अतो ज्ञात-होगस्वविषयं जानमनुभूयते इति मिपुतीप्रत्यक्षतादिमत सम्यक, तर घरमहं जानामी'त्याकारे ज्ञाने घटविषयत्वग्रहेऽपि = घनिष्ठज्ञानतिरपितविषयतावगाहनोऽपि स्वस्य-निरुतज्ञानास्प 'घरमहं जानामी'ति ज्ञानविषयत्वाग्रहात् । या हेतुमाह -> स्वस्थ = निरुतज्ञाारण स्वाविषयत्वेन = स्वाऽगोचरकत्वेन स्वविषयत्वाविषयत्वात् = स्वततितिषगतानवगाहनात् घटज्ञान-तविषयकज्ञानालोरमेस्पासिद्धिः । तत्वचिन्तामण्यालोके जयदेवमिश्रेणापि 'इत्तमहं जानामीति ज्ञानमादिश्योक-> 'बावसागस्य नाचमाकार: किन्तु अनुव्यवसायस्य । तथा च तदाकारकस्य तरूप वस्तुतो ज्ञातातिषस्वार्थगोचरतं ज्ञानी विषयो न तु स्वस्य ज्ञानव्यवसागीय टिषयत्वमपि, येन ज्ञानावरकल्पागौरतसहततं सत्पतिपक्षां प्रमाणं स्तप्रकाशं निर्वहेत, स्तस्य स्वाविषयत्वेन स्वतिषगाऽविषयत्वात्। न च स्वमपि स्वगोचरः तथा सत्यान्योन्याश्रयः, स्वविषयत्ते सिन्दे गौरवसहकतं ज्ञानगोचरतागाहकं स्तपकाशतायां प्रत्यक्ष प्रमाणीभवेत, तेन च मानोज स्वविषमतासिन्दिरित्यर्थ: <- (त.चिं.आ.प.वं.प. १९६) इति । विपक्षबाधमाह -> अन्यथा = 'घरमहं जानामी'त्याकारतज्ञानास्प घटज्ञानविषयकत्वाभ्युपगमे 'घटज्ञानज्ञानवान् अहं' इत्याकारप्रसात् । एवं न तेन स्वाश्रयविषयत्वसिदिः तग ज्ञाने घटविषयत्वग्रहेऽपि घटज्ञानाश्रयटिविषयताऽनवगा---- - -- - - - - - - -- - - - - - - - - - - - - - - - - - -- - -- -- - સ્યાદ્વાદહસ્થમાં જોવું. આમ વિલક્ષાગ અનુમિતિ પ્રમાના કરાણસ્વરૂપે સ્વતંત્ર અનુમાન પ્રમાાણની સિદ્ધિ થાય છે જેનો વિષય આત્મા બને છે. આમ આત્મા પ્રમાણસિદ્ધ હોવાથી તેનો મોક્ષ વગેરે પાર ઘટી શકે છે. (પૃષ્ઠ ૮૫ થી શરૂ થયેલ નાસ્તિકના પૂર્વપક્ષનો ઉત્તરપક્ષ yार्ग)
ज्ञाननी स्वप्रधाशतानं जंऽन - हीर्धपूर्वपक्ष नैयायि :- ननु यु: । सादाही 'मात्मा प्रभागासिन्द्र' मे थन यु ते युक्तिसंगत . परंतु मामानी सिन्द्रि માટે જે પૂર્વે સ્વસંવેદનપ્રત્યક્ષને = અહંપ્રત્યયસંવેદનને પ્રમાણે કહ્યું (જુઓ. પૃ. ૧૧૨) છે તે કેવી રીતે સંગત થાય ? કેમ કે “જ્ઞાન स्वयंनिहित = सश -वातासिन छ. शाही थेवी शं. १२वामा भावे -> 'प्रत्येशान स्व::१३५ जिया, र्भ = विषय भने उ = स्वाश्रयानिटीन २७. साथी सर्व शान 'घटमहं जानामि' या मारे उत्पन्न यायचे. 'ई ઘટને જાણું છું.' એ જ્ઞાનનો વિષય હોવાથી અહમર્થ = હું = આત્મા પાગ પ્રત્યક્ષ કહી શકાય છે.' <-- તો તે બરાબર નથી, કારણ है 'घटमहं जानामि' मा शानथी घमiतो शानवियता, मान यायचे, परंतु शान अथवा मात्मामानविषय-नुमान यतुं नथी. આનાથી સ્પષ્ટ થાય છે કે જ્ઞાન સ્વયં તથા તેનો આશ્રય - આ બન્ને તેનો વિષય બનતા નથી. આથી ઉપરોકત જ્ઞાનમાં ઘટની જેમ જ્ઞાન કે આત્મામાં જ્ઞાનવિષયનાનું એવગાહન થતું નથી. જો ઘટની જેમ જ્ઞાન અને આત્મા પાગ જ્ઞાનના વિષય હોય તો જ્ઞાનનો ઉપરોક્ત मारोबाना महले 'घटज्ञानज्ञानवान् अहं' आयो मार डोय. परंतु मापो मार डोतो नथी. माटे 'प्रत्येन त्रिी वि५५ ૧ . આનો ઉત્તરપક્ષ પૃષ્ઠ ૧૬૬ ઉપર શરૂ થાય છે.