SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ * मधुरानाथमतसमीक्षा * १३१ यत्तु 'वह्निमनुमिनोमी'त्यनुव्यवसायेनानुमितित्वसिद्धिरिति, तन्न, तत्र विधेयनाविशेषस्यैव विषयत्वात्, अन्यथा 'पर्वतमनुमिनोमी'त्यपि स्यात् । ---------------भानुमती----- तथाहि स्तोतरत्वपत्यासत्या स्तनिष्लपकारतानिरूपितोमगावतिधर्मातचिनविशेष्यतासम्बधातच्छिाप्रतियोगिताकेता अप्रामाण्यमहाभावेन विशिष्टो यो धुमपरामर्शस्तरूप धमलिहकामिति प्रति कारणत्वम् । यदा च असं धूमपरामर्शोऽप्रामाण्यवान्' इति ज्ञानामुपजायते तदा धूमपरामर्शस्य स्तोतरत्वसम्बन्धोन निरुकापामाण्यगहविरहविकलतया तत्कारणतावच्छेदकहार्मशूलत्वाहा सा जागते । पूर्तिलधूमपरामर्शर्मिकापामाण्यमहानन्तरं या एतदधूमपरामर्शातरं तर वधूमलिड़कानुमितेरादरोऽप्तधूमलिड़कानुमितिर्निरपाया, तदधमपरामर्शस्याप्रामाण्यमहाभाविकलतेऽपि एतनामपरामर्शस्त स्तोतस्तसावोन निरुकाप्रामाण्यमहाभावविशिष्टत्वात् । शैवं मैगीयधमपरामर्शनिष्ठापामाराङ्गहाभावमादाग चैगरण गहीताप्रामाण्यवधूमपरामर्शाद दहनानुमितिरस्यादिति शानीयम्, सामानाधिकराागविशिष्टाया एत विशेष्यतायाः काराणतावच्छेदकताघटकसम्बन्धकुक्षौ प्रवेशादित्यधिक मत्कृतजयलतायां बोध्यम् (म.रूपा.र.का. 9) भाग ३) अनुव्यवसागसिदमनुमितित्वमड़ीकर्तणां मतमपातर्तुमुपदर्शयति --> यत्विति । तहोत्योनास्यान्वयः । मातिलिइतपरामर्शजन्यदहनजानानन्तरं 'वहिमनुमिनोमी'त्यनुव्यवसायेन परामर्शजन्यदहनशाने स्वविषणीभूते अनुमितित्वसिन्दिः = प्रत्यक्षततिलक्षणामितित्वस्य सिब्दिः । व्यवसायस्वरूपवितादेऽनुव्यवसाय एव शरणं तत्स्वरूपनिर्णयकते, तरुण व्यवसागज्ञानगोचरत्वात्, अनलस्पर्शविपतिपतौ तत्स्वरूपनिर्णयतते तत्स्पार्शजस्त। इन्द्रिगससिकर्षदशालामपि जलमामिनोमि न साक्षात्करोमि' इतिप्रतीत्या न दहनज्ञातास्य प्रत्यक्षत किात्वमितित्वमिति तत्कारणस्य परामर्शस्णाजमानत्वमेवेत्यतिरिक्तानुमानाप्रमाणसिब्दिरिति अगायिकातूतम् । प्रकरणकारस्तवन्यपोहागाह -> तन्नेति । तत्र = 'तहिमजुमिनोमी'त्यव्यवसाये वहिनिलस्प विधेयताविशेषस्यैव विषयत्वात्, न तु धूमपरामर्शजापानलज्ञाननिष्लतया प्रमावतिशेषस्य । विपक्षबाधमाह -> अन्यथा = दर्शिताब्यवसाये तसागशिलता पमात्वविशेषस्व गोचरत्वस्तीकारे, 'पर्वतमनमिनोमी'त्यपि अनुगवसायज्ञानां स्यात्, तस्वागतसागरा परेण व्यवसायनिष्ठतिलक्षणप्रमात्वगोचरतत्वाभ्युपगमात्, तस्य च गतसारोऽवाशितत्तात् । एतेन --> धूमदर्शनानन्तरं जायमाने वह्यादिव्यवहारजाके ज्ञाको अनुमितित्तजातिविशेषस्य अमिनोमी'लवाधितानुगतसागसिन्दताया :अपलापासम्मत: <- (त.चिं.र.अनु ख.प.२१६) इति तत्वचिन्तामणिरहस्यकारसग मथुरानाथस्य वचनं प्रत्याख्यातम्, न च त्वन्मते कथं न ताहशानुगतसालापतिरिति वाच्यम्, पर्ततस्मातालाजुमिताहेश्यतया तिहोयतातिशेषरुप तग बाधात् न तदापतिः, सातसारामागस्त पमात्तनिगमादिति । प्रत्यक्षागोचरगोचरत तसिदिस्तु विधेयतातिशेषातगाहितदनुगतसागात्स्यादेवेति दिग। સંબંધાવચ્છિન્નપ્રતિયોગિતાક અપ્રામાખ્યગ્રહાભાવથી વિશિષ્ટ બને છે. ચૈત્રને અપ્રામાણ્યજ્ઞાન થાય તો પાગ યજ્ઞદતને ધૂમપરામર્શથી અગ્નિગોચર અનુમિનિ થવામાં કોઈ બાધ નથી, કારણ કે તે અપ્રામાણ્યગ્રહ પરામર્શને સમાનાધિકરણ ન હોવાથી યદત્તીય ધૂમપરામર્શ તો સામાનાધિકરમ્યવિશિષ્ટવિશેષતાસંબંધાવચ્છિન્નપ્રતિયોગિતાક અપ્રામાણ્યગ્રહાભાવથી વિશિષ્ટ જ છે. આમ અપ્રામાણ્યજ્ઞાનાભાવને લાઘવસહકારથી કારાગતાઅવચ્છેદક માનવો જ યુકત છે. પરંતુ ત્યારે પરામર્શકાર્યતાઅવચ્છેદક પૂર્વોક્ત રીતે પરામર્શોત્તરઅનુમિતિત્વ જ થશે. તેના ફલસ્વરૂપે અનુમાન પ્રમાણની સિદ્ધિ નિરાબાધ થશે. मनुव्यवसायसिद्ध अनुभितित्व असंगत छ यत्तु वः । अन्य नैयायिक प्रत्यक्ष भिन्न स्वतंत्र अनुमान प्रमशिनी सिलिमाटे मेम छ -> परामर्श पछी थनार मनिताननो मनुव्यवसाय 'वहिं अनुमिनोमि' मेयो थाय, नही 'वहिं साक्षात्करोमि'. मनुव्यवसानिवि५५४ પૂર્વોત્પન્ન વ્યવસાય જ્ઞાનમાં અનુમિતિની સિદ્ધિ કરે છે. આથી અનુમિતિનામક અતિરિકત ધર્મના આશ્રયસ્વરૂપે પ્રત્યક્ષવિલક્ષણ અનુમિતિનામક પ્રમાવિશેષ સિદ્ધ થશે અને તેના કરાણસ્વરૂપે પ્રત્યક્ષવિલક્ષણ અનુમાનનામક પ્રમાણ સિદ્ધ થઈ જશે. तन्न त । परंतु मापात सरासर नथी, राग 'वहिं अनुमिनोमि' मेवा अनुव्यवसाय आननो नि५५ यसायनि४ અનુમિતિ નથી, પરંતુ અગ્નિવૃત્તિ વિધેયતાવિશેષ જ છે. આથી એ અનુવ્યવસાયના બળથી વિધેયતાવિશેષની સિદ્ધ થઈ શકશે પણ અનુમિતિની સિદ્ધિ નહિ થઈ શકે. જો આવું માનવામાં ન આવે અર્થાત વ્યવસાયજ્ઞાનનિક અનુમિતિત્વરૂપ પ્રમાવિશેષ (=પ્રત્યક્ષમાં नरोनार प्रभार) ने ४ अनुव्यवसायनो वि५५ मानवामा मातो 'वह्निमनुमिनोमि' नाम 'पर्वतमनुमिनोमि' मेवो मनुव्यवसाय પાર થવાની આપત્તિ આવશે, કારણ કે તેનો વિષય પર્વતવૃત્તિત્વરૂપે વિધેયતાવિશેષ નહિ પાર વ્યવસાયવૃત્તિ પ્રમાવવિશેષ જ થશે, જે અનુમાનપ્રમાણવાદીના મતે અબાધિત જ છે. પરંતુ આવો અનુવ્યવસાય થતો નથી. આથી જ એ અનુવ્યવસાયના બળથી અનુમાન પ્રમાણની સિદ્ધિ કરી ના શકાય.
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy