SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ * संयोगसनिकर्षस्याऽऽवश्यकतोपपादनम् १२१ हणवारणाय महत्त्वोद्भूतरूपयो:प्रत्यासत्तिमध्येऽऽवश्यकत्वेन त्रुटिग्रहार्थं तत्स्वीकारादुद्भूतरूपजन्यतावच्छे दकमपि मूर्तप्रत्यक्षत्वमेवेति न किश्चिदनुपपन्नम् । ---------भानुमती------------------ त्कारापरो रित्वात्, चक्षुःसंयुक्तपरमाणुसमवेतपथिवीत्वद्रव्यत्वादी चक्षुषः स्तसंयुक्तसमवायेन सत्वात् । न च दासमवेतसाक्षात्कारं प्रति महत्तोद्धतरूपयोः सामानाधिकरायन हेतुत्वालागं दोष इति वाच्यम् पृथिवीत्वाश्रये परमाणावुद्भूतरूपस्य सत्वेन पधितीत्वे उतरूपस्य सामानाधिकरायेन सत्वात् पृथिवीत्वाश्रये घटादौ महत्वस्य सत्वेन पृथिवीत्वे महत्वस्य सामानाधिकसान सत्वात् । न हि परमाणुवतिपूथिवीत्वं घटारितिथिवीत्वादतिरिच्यते, पृथिवीत्वस्मैक्यात् । इत्था घटादिगतमहत्वमादाय परमाणों पृथिवीत्वादिग्रहणवारणाय द्रव्यतत्समवेतप्रत्यक्षो महत्त्वोद्भतरूपयोः न समवाय-सामानाधिकरण्याभ्यां स्वातम्रोण हेतुत्वमपि तु द्रव्यतत्समवेतप्रत्यक्षजनकप्रत्यासतिमध्यप्रविष्ठत्वेनैव, अन्यथा परमाणौ प्रथिवीत्व-सत्वादिप्रत्यक्षापतेरपरिहारात् । एतं तयोः प्रत्यासत्तिमध्येऽतश्यनितेश्यत्वेन द्रव्य-तत्समवेतचाक्षुषादौ चक्षुःसंयुक्तमहद्भूतरूपवत्समवायत्वादिना हेतुत्वे परमाणोर्महत्वहीनत्वेन परमाणुसमवेतपृथ्वीत्वादौ दर्शितप्रत्यासत्या चक्षुषोऽसत्वेन परमाणौ पृथिवीत्वादिप्रत्याक्षवाराणेऽपि तिगहो जैव स्यात्, तदवगवानां महत्वहीनत्वेन ता चक्षुषः स्वसंयुक्तमा दूतरुपवदनुयोगिकसमवालनिरपपितप्रतियोगितासम्बन्होलाऽसत्वादित्येकं सीव्यतोऽपरपच्युतिः । चक्षुषा सयोगसशिकर्षेणैव गुटिगहसम्भवात् त्रुटिग्रहार्थ = सरेणुसाक्षात्कारोपपतिकते तत्स्वीकारात् = प्रथक्संयोगप्रत्यासतिस्वीकारावश्यकत्वात् देहात्मवादेत प्रत्यासतिलाघवसहकारसम्भव: । एतेन स्वविषयसमवायित्वसंसर्गेणाश्रयचाक्षुषस्य जातिचाक्षषं प्रति हेतुत्वालागं दोष इति परास्तम्, तथापि विनश्यदतस्थसलिकर्षण घटादिचाक्षुषोतरं परमाणौ पथितीत्वादिचाक्षुषापतेरपरिहारात् । एतेन अयोग्यवतिधर्मायोग्यसभिकर्षााभावकूद सामान्यत एव प्रत्यक्षहेतुत्वात् परमाणुघटितसहिसकर्षान पथितीत्वादिपत्यक्षापतिरिति प्रत्युक्तम्, अखण्डाभावहेतुताया जयलताहेमलतादी बहुशो निराक़तत्वात् । यथा चैततत्वं तथा बुभुत्सुभिरस्मत्ततलताब्दयमभ्यसनीयन् । लौकिकसन्निकर्षकारणतावादे तु 'स्थूलपथिव्यायसभिकर्षदशायां परमाणुघटितसनिकर्षात् पथितीत्वादिपत्यक्षवारणाय संयुक्तसमवायहेतुतागां संयुक्तांशे महत्वनिवेशस्यावश्यकतया सुदिप्रत्यक्षव्यभिचारवारणाय तजिन्यतावच्छेदककोटी द्रव्यापत्वनिवेशस्यावश्यकतया द्रव्यप्रत्यक्ष संयोगस्य हेतुताया आवश्यकत्वादि' (वादतारिधिा -पु. ५८२) त्याद्युक्तम् । न च तथापि देहातिरिक्तात्मवादे आत्मप्रत्यक्ष व्यभिचारवारणायोततरूपकार्यतावच्छेदकतवाऽऽत्मेतरद्रव्यप्रत्यक्षत्तोपगमे गौरत, शरीरात्मपक्षे तु द्रव्यप्रत्यक्षत्वस्वोद्भुतरूपकार्यतावच्छेदकतया लाघवमिति पूर्वमुक्तमेवेति वक्तव्यम्, यत: शरीरातिरिक्तात्मपक्ष उद्धृतरूपकार्यतावच्छेदकमपि मूर्तप्रत्यक्षत्वमेव, न त्वात्मेतदव्यपत्यक्षत्वं येन गौरखमापोत । आत्मनोऽमर्तत्वाल तत्साक्षात्कारसम्भवः । न च तथापि साच्छेिलपरिमाणवत्वरूपमूत्विापेक्षया लघुनोगत्वस्व ता निवेश उचित इति शनीयम, क्रियासमवासिकारणतालच्छेदकतया जातित्वेनैव मूर्तत्वस्य स्वीकारात्, त्वन्मतानुसारेण जातिसार्यस्यादोषत्वाच्च । न च तथाप्यतिरिक्तात्मवादिमते ईश्वरसाक्षात्कारवाराणाय जायमूर्तप्रत्यक्षात्वस्वोद्भुतरूपकार्यतावच्छेदकतेति गौरवमिति शमनीयम, यायिकदर्शन एव एतदोषप्रसरात्, न त जैनदर्शने नित्यप्रत्यक्षानभ्युपगमादिति न किचिदनुपपन्नम् । નહીં પડે- એવું જે નવીન નાસ્તિકે જાગાવેલું તે પણ સંગત નથી, કારણ કે જો સ્વસંયુક્ત સમવાય સંબંધથી જ ચક્ષુને દ્રવ્યદ્રવ્યસમતવિષયક સાક્ષાત્કારનું કારણ માનવામાં આવે તો પરમાણુ જ્યારે ચક્ષુસંયુક્ત હશે ત્યારે પરમાણુમાં સમત પૃથ્વીવ-દ્રવ્યત્વ વગેરે જાતિનું પ્રત્યક્ષ થવાની આપત્તિ આવશે, કારણ કે ચક્ષુ સ્વસંયુક્ત સમવાય સંબંધથી પૃથ્વીત્વાદિમાં રહેલ છે. વળી, પરમાણુમાં ઉદ્દભૂત રૂ૫ રહેલ હોવાથી પૃથ્વીવમાં સામાનાધિકરણ્ય સંબંધથી ઉદ્ભૂતરૂપ પણ રહે છે જ. પૃથ્વીત્વના આશ્રય પરમાણુમાં ઉદ્દભૂતરૂપ હોવાથી જેમ પરમાણુમાં રહેનાર પૃથ્વીવમાં સામાનાધિકારણયસંબંધથી ઉભૃતરૂ૫ રહેલ છે તેમ પૃથ્વીત્વના આશ્રય ઇટમાં મહપરિમાણ હોવાથી પરમાણુમાં રહેનાર પૃથ્વીત્વમાં સામાનાધિકરણયસંબંધથી મહત્ત્વ પણ રહી જ જાય છે. ઘટાદિમાં અને પાર્થિવ પરમાણુ વગેરેમાં રહેનાર પૃથ્વીત્વ જાતિ તો એક જ છે.તેથી ઘટાદિમાં મહત્ત્વ સમાનાધિકરણ એવું પૃથ્વીત્વ પરમાણુમાં રહેવા છતાં સામાનાધિકરસંબંધથી મહત્ત્વવિશિષ્ટ બની શકે છે જ. આમ સામગ્રી હાજર હોવાથી પરમાણુમાં પૃથ્વીત્વનું પ્રત્યક્ષ થવાની આપત્તિ દુર થશે. આના નિવારણ માટે મહત્ત્વ અને ઉબૂતરૂપનો પ્રયાસત્તિમાં નિવેશ કરવો આવશ્યક છે. તેથી દ્રવ્યસમતવિષયક પ્રત્યક્ષ
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy