SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ of 'घतमहं जानामी'ति प्रतीतिमीमांसा * 99३ पारेऽपि च 'घटमहं जानामी' त्याकारकज्ञाने तद्विपयत्वं तत्र कर्तृतयाऽऽत्मनः कर्मतया विषयस्य क्रियात्वेन च ज्ञानस्य भानान् । न च शरीरस्यैवाऽत्र ज्ञातृतया प्रतिभासः, ज्ञातुर्वहिरिन्द्रियसन्निकर्षनियम्यविपयताविशेषानाश्रयत्वात् शरीरस्य चाऽतथाभूतत्वात्, अन्यथाऽन्धकारे शरीराऽप्रतिसन्धाने 'अहमि'ति प्रतिसन्धानं न स्यात् । यत्तु ज्ञानकर्मतया घटादिवञ्छरीरस्य न ज्ञातत्वमिति सम्मतिटीकाकृताऽभिहितम्, तत्र स्वकर्मत्वानु------------------भानुमती ------------------ अस्तु ता 'तुष्पतु ज्यान बाह्यन्द्रियगापारजन्यज्ञानस्य प्रत्यक्षत्वं तथापि प्रत्यक्षत्तमात्मनोऽबाधितमेत । तथाहि तद्व्यापारेऽपि = चलारादिबहिरिन्द्रिगन्यापारेऽपि च प्रत्यक्षत्वेन नैयायिकसम्मते 'घटमहं जानामी'त्याकारकज्ञाने तदविषयत्वं = आत्मगोचरत्तं निरातकमेव । तत्र = 'घरमहं जानामी'तिप्रत्याक्षे कर्तृतया आत्मनः, कर्मतया विषयस्य परस्य क्रियात्वेन च ज्ञानस्य भानात् ताहशनिपुदीप्रत्यक्षात् स्तसंविदितत्तसिब्धिः। न चैतं 'घरमहं चक्षुषा पश्यामी'तिपत्लागात् करणविषयत्वमपि तज्झानमवगाहेरोति वाच्यम्, कराणत्तांशेऽलोग्सत्वाहा साक्षात्वं, आश्रयत्वरूपस्य कर्तत्तस्य, विषयत्वरूपस्य कर्मत्वस्प, विशेषणत्वरूपस्य क्रियात्वस्य च योगत्वेन प्रतिभासे बाधकामावात् । एतेन 'घरमहं जनामीति जाने कितायाः कतेर्वा समवामित्वलक्षणमात्मनः कर्तुत्वं, परसमवेतक्रियाजायफलशालित्तं करणब्यापारविषयत्वं ता विषयस्य कर्मत्वं, धात्वर्थत्वं कतिजन्यत्तं ता जानास्प क्रिपात्तमयोग्यत्ता भासत इति प्रत्याख्यातम् । न हि सार्वलौकिकाऽबाधितानुभवसिदो ह्यर्थ इच्छामागेणाऽपहोतुं शवलते । वदवतं शारत्रवार्तासमुच्चये -> आत्मनाऽऽत्मगहोऽप्यन तथाऽनुभवसिन्दितः । तस्ौत तत्स्वभावत्वाहा च गुवत्या न गुज्यते <-॥9/08 ॥ इति । यतु प्रत्यक्षतिषयतागामिन्द्रेियसहिसकर्षस्यैत नियामकत्वादियुक्तं, तम चारु, अलौकिकप्रत्यक्षाविषयतालां गभिचारात् । न च लौतिकपत्लाक्षतिषगताचा इन्द्रियार्थसलिकर्षनियामकत्वमिति वाच्यम्, 'पीतं शचं साक्षात्करोमी'त्याशाकारतदोषविशेषपभवपत्लक्षाविषयतानां तथापि व्यभिचारात, ज्ञाने परामिमतलौकिकविषयताउभातस्येष्ठत्वाच । 'साक्षात्करोमी'ति धीनियामकस्पष्टताख्यविषयतायां च सम्बन्धतिशेषेण विषयनिष्ठस्प प्रत्यक्षपतिबाधकज्ञानातराणापगमरण शविततिशेषण वा नियामतत्तमिति न किश्चिदनुपपनामेति व्यक्तं स्यादवादकल्पलतायाम् (9/08 - प. 1)। न च शरीरस्यैव अत्र = 'घरमहं जानामी'त्यादिपत्यये ज्ञातृतया = जानकर्तत्वेन प्रतिभासो न तु देहातिरिक्तस्मात्मन इति नास्तिकेन वक्तव्यम्, ज्ञातुः = ज्ञानाश्रयस्प बहिरिन्द्रियसग्निकर्षनियम्यविषयताविशेषानाश्रयत्वात् = जनकत्वेन बाहाकरणप्रत्यासत्या नियम्यागा दोषतिशेषाऽप्रयोज्यलौतिकविषयताया अधिकरणत्वाऽयोगात, बहिरिरीनेगलौतिकतिषतावति घटादौ ज्ञातभेदरूप दर्शनादेवडियमसिन्दः । शरीरस्य च अतथाभूतत्वात् = 'शरीरं पश्यामी'त्यादिपतीत्या ताहशविषयताधिकरणत्वात् ज्ञातत्ताभावनिश्चयः, ज्ञातभेदस्य ताशाधिकरणत्वब्यापकत्वात् । अन्यथा = देहस्ताहंपत्यये ज्ञातत्वाभ्युपगमे, अन्धकारे बहिन्द्रियाऽब्यापारे शरीराऽप्रतिसन्धाने = देहानतबोधे 'अहमिति प्रतिसन्धानं = प्रत्ययः न स्यात्, अहंपदार्थत्तेनामिमता शरीरस्वागतगमेऽहंपदार्थ मानायोगात् । अतो 'घरमहं जानामि' इत्या देहातिरिवतस्यात्मन एतापदायत्तमगुपगन्तव्यम् । यतु ज्ञानकर्मतया = ज्ञानानिपितकर्मत्वाख्लाविषयताश्रयत्वेन घटादिवत् = अहं घट जानामी'त्यादी घटादेरित शरीरस्य न ज्ञातृत्वं इति सम्मतिटीकाकृता श्रीमताऽभयदेवसूरितरेण अभिहितम् इति । साम्प्रतं - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - જ નથી-એવું નથી. આમ પ્રત્યક્ષ જ્ઞાનનો વિષય બનવાના લીધે આત્માને પાણી પ્રત્યક્ષ કહી શકાય છે. માટે - આત્મા અહંપ્રત્યયથી પ્રત્યક્ષ છે. એવું જે કહેવામાં આવેલું તે નિર્દોષ જ સમજવું. “હું ઘટને જાણું છું' એવા અહંપ્રત્યયમાં જ્ઞાતારૂપે “હું” પદથી જેનું ભાન કરવામાં આવે છે તે શરીર તો નથી જ, કારણ કે બાહ્ય ઇન્દ્રિયના સન્નિકર્ષથી નિયંત્રિત થનાર વિશેષ વિષયતાનો આશ્રય જ્ઞાતા બનતો नथी, भयारे शरीर नोभावन्द्रियथा नियम्यसेवी विशेष वि५यतानोमाचार अनेछ. 'इदं शरीरं' थे।ाननी अहिरन्द्रियनियंत्रित વિષયના શરીરમાં રહે છે જ. જ્ઞાતાથી ભિન્ન ઘટાદિમાં પાળ બાહ્યઇન્દ્રિયનિયમ્ય વિષયતા રહે છે. તેથી તે જેમ જ્ઞાતા નથી તેમ શરીરમાં બહિરિન્દ્રિયનિયંત્રિત વિષયતા રહેવાના લીધે તે પાગ જ્ઞાતા= જ્ઞાનકર્તા બની શકશે નહિ. જે ‘ઘટને હું જાણું છું' એવા પ્રશ્નમાં હું પદનો અર્થ શરીર જ હોય તો અંધકારમાં શરીરનું ભાન ના હોવા છતાં હું એવું જે ભાન થાય છે તે થઇ નહિ શકે. દરેક બાહ્ય ઇન્દ્રિયો નિષ્ક્રિય હોય ત્યારે પોતાના દેહનું જ્ઞાન ન હોવા છતાં ‘માં’ એવું જ્ઞાન થાય છે. તેનાથી સિદ્ધ થાય છે કે હું' પદાર્થ શરીર નથી પરંતુ દેહભિન્ન मान्मा . * सभ्भतितईटीठाउारवयनविभर्श * यत्तु.। विभिन्न मामानी सिजि २१॥ श्री मय वसुधा १२२७ मा संमतिता अन्यनीहीमा भे छ . -> જે રીતે હું ઘટને જાણું છું' એવા જ્ઞાનનું કર્મ હોવાથી ઘટ જ્ઞાતા=જ્ઞાનાય નથી, તે જ રીતે હું શરીરને જાણું છું' એવા જ્ઞાનનું
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy