SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 90२ व्यायालोके प्रथम: प्रकाश: * खाधकादिष्टात्तभावना * बहुत्वसङ्ख्यायामेव तत्प्रसिद्धेरि'ति चेत् ? न, भूतत्वाविशेपे भेदकाभावेन स्वभावाभेदात् । 'चैतन्यजनकानां तदजनकभूतेभ्यः स्वरूपेणैव भेदः' इति चेत् ? तर्हि भूतेतरात्मकभेदप्रसङ्गो, भूतस्य भूतस्वरूपाभेदात् । तस्मात्तेपामन्यभूतेभ्य आत्मोपगृहीतत्वे नैव भेदातिरिक्तात्मसिद्धिः । न च हविर्गुडकणिकादिद्रव्यसङ्घातजानामपि खाद्यकानां यथा भिन्नस्वभावः तथा भूतानामपि मिथः सेति वाच्यम्, व्यक्तिमात्रतः एव तेपां ------------------.भानमती .---- ----- --- --- -- पमाणाऽन्गोचरीभूतमिति घटादिजनतास्तभावमिठास्वभावस्य भूतसधातस्य न चैतन्यसमवासिकारणत्वमिति शनीयम्, समयमतसिन्दायां पृथिवी-जल-तेजो-वायुसमवेतायां चतुष्तत्वलक्षणायां बहूत्वसङ्ख्यायामेव तत्प्रसिन्देः = भुतचतुष्तपर्यापसमवाचिकारणताकत्वस्य सिादेः, अयथा 'पथिव्यारेजोवा लक्षणानि चत्वार्येव तत्वानी'ति प्रतीतेनिर्विषयत्वापतेः । इति हेतोः पदादिजननस्वभावमितास्तभावशालिनि भूतसझाते चैतन्योपादानत्वस्यानाविलत्वा घटादौ चैतन्यापतिरिति चेत् ? स्थावादी तत्प्रत्याचष्-नेति । पदादिजननस्वभावेषु भूतेषु चैतन्यजनकत्वेनामिमोषु भूतत्वाविशेषे चार्वाकमतानुसारेण तग भेदकाभावेन = भूतचतुष्तातिरिततव्यावर्तकपदार्थावरहेण स्वभावाभेदात् = मिटास्वभावाभावात् कायाकारपरिणतभूतसवातादिव पदादिलक्षणभूतसमुदायादपि चैतन्योत्पादापते: सदारत्वात् । न हि सामनीवैलक्षण्यविरहे कार्रवलक्षण्यं वापि दृष्टत्तरम् । एतेन घटादिजतानस्वभावमितास्वभावानां भूतानां जैतन्योपादानात्वाडा घटादौ चैतन्यप्रसह इति परास्तम्, अतिरिक्तभेदकोपगमेऽपसिन्दान्तापाताच्च । तदवतं शास्त्रवासिमुच्चये -> अथ मिशास्तभावाति भूतान्येत सतस्ततः । तत्सहातेषु चैतन्यं न सर्वेप्येतदप्यसत् ॥ (9/१३) । स्वभावो भूतमागत्वे सति त्यागाला मिाते । विशेषणं विना यस्माता तुल्यानां विशिष्टता ।। (9/18) इति। नज चैतन्यजनकानां कायाकारपरिणतानां भूतानां तदजनकभूतेभ्यः = चैतन्याऽजनवभूतेभ्यः सकाशात् स्वरूपेणैव भेदः = अविशिष्टस्वभावाचिछेडापतियोगिताकभेद इति चावदिति चेत् ? स्वादवादी प्रत्युतरपति -> तर्हि = :अविशिष्ठस्वभावाचिछेडाभेदाभ्युपगमे भूतेतरात्मकभेदप्रसङ्गः = भूतमितरपति य: वाहश आत्मा = स्वरुपं यस्यैताहशो भेदः स्यात् = भूतान्यत्वं स्यात्, 'गोदं भूतमि विधीसाक्षिकत्वात् भूतस्तारूतमेदस्यत्यर्थः । भूतस्य तु भूतस्वरूपाभेदात् न केवलात् तत: स्वरूपभेदः सम्भवति । तस्मात् तेषां = चैतकरजनकानां कायाकारपरिणतानां भूतानां अन्यभूतेभ्यः = चैतन्याऽजनकभूतेभ्य: आत्मोपगृहीतत्वेनैव भेदात् = भेदसम्भवात् अतिरिक्तात्मसिन्दिः = भूतचतुष्तव्यतिरिवतात्मपदार्थसिदिः । तदवतं शास्त्रवार्तासमुच्चये -> स्वरूपमासमेदे च भेदो भूतेतरात्मकः । अयभेदकभावे तु स एवात्मा प्रसज्यते ।। (9/११) इति । न च हविर्गुडकणिक्कादिद्रव्यसइयातजानामपि खाद्यकानां रस-वीर्य-विपाकादिकार्य मेदात् यथा भिन्नस्वभावता तथा चैतन्यका भेदात् भूतानामपि = कायाकारपरिणत-घताशाकारपरिणतभूतानामपि मिथ: = परस्पर सा = मास्वभावता सेत्स्यतीति नास्तिकै: वाच्यम्, कार्यभेदे स्वभावभेदसिन्दिः तत्सिन्दौ च कार्यभेदसिद्धिरित्यन्योन्याश्रयात् । कित व्यक्तिमाप्रत एव = व्यक्तिमेदमागाधीन एव तेषां = पत-गुड-वाणा ઘટાદિજનક ભૂતસમૂહ અને ચૈતન્યજનક ભૂતસમૂહમાં ભેદ સિદ્ધ ન થઈ શકે, પરંતુ અમે તો એમ કહીએ છીએ કે ચૈતન્યજનક ભૂતસમૂહનો ચિત અજનક ભૂતસમુદાયથી પોતાના સ્વરૂપથી જ ભેદ પડે છે. બંન્નેનું સ્વરૂપ જ અલગ-અલગ હોવાથી તે પરસ્પર ભિન્ન છે. તેના માટે કોઈ સ્વતંડા ભેદક પદાર્થના સ્વીકારની આવશ્યકતા નથી. આથી ઘટાદિમાં ચેતન્ય ઉત્પન્ન થવાની આપત્તિને કોઈ અવકાશ નથી. * स्वस्व३५भात्र भूतले न होछ श - स्याद्वाही * सावी :- तर्हि. । शरीर, ५2 मेरे भूतसंपातोमा १३५माथी ले मानवामा सानो भूतनराम मेहनी भापति આવશે. આશય એ છે કે સ્વરૂપમાત્રથી ભેદનો અર્થ છે અવિશિષ્ટ સ્વરૂપથી ભેદ. સર્વ ભૂતોનું અવિશિષ્ટ સ્વરૂપ છે શુદ્ધભૂતત્વ. આથી સ્વરૂપભેદનો અર્થ થશે ભૂતભેદ. “આ ભૂત નથી' એવી પ્રતીતિથી સિદ્ધ થતો ભૂતભેદ પોતાના આશયને ભૂતમાત્રથી ભિન્ન સિદ્ધ કરી દેશે, કારણ કે ભૂતપદાર્થ તો ભૂતસ્વરૂપથી અભિન્ન જ છે.કાયાકારપરિગત ચૈતન્યજનક ભૂતપદાર્થમાં ચિંતાજનક ભૂતપદાર્થથી આત્માથી ઉપગૃહીત થવા રૂપે જ ભેદ સિદ્ધ થઇ શકશે, કારણ કે શરીર આદિ તો ભૂતમાત્ર હોવાના લીધે તેના સ્વરૂપભેદથી તેઓમાં પરસ્પરભેદની સિદ્ધિ થઇ શકતી નથી. આથી ભૂત સામાન્યથી ભિન્ન એક અતિરિક્ત તત્વની સિદ્ધિ થશે, જેનું નામ છે આત્મા. જીવતા માણસ અને મડદામાં પણ ભેદ સિદ્ધ કરનાર આત્મા સિવાય બીજું કયું તત્વ છે. ? કાયાની માયા મૂકીને ચાલી જનાર હંસલો એ જ આત્મા. डार्यलेटथी स्वभावलेटनी आशंETk नास्ति :- न च ह.। ति घी, गोग, जो (43 रेनो लोट) मेरेना समूथी 3पत्र यनार पाल, al, मेरे પદાર્થ રસ, વીર્ય, વિપાક સ્વરૂપ કાર્યના ભેદથી પ્રત્યેક ઘી,ગોળ વગેરેથી ભિન્નસ્વભાવવાળ સિદ્ધ થાય છે. તે જ રીતે ભૂતના સમુદાયથી
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy