SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८० व्यायालोके प्रथमः प्रकाश: मुक्तावलीदिनकरीयतिक़त्मतसमीक्षणम् * तत्रावच्छेदकतया ज्ञानम्युत्पत्तिवारणायावच्छेदकतया तदात्मविशेषगुणत्वावच्छिन्नं प्रति तादात्म्येन तच्छरीरत्वादिनाऽनन्तकार्यकारणभावकल्पने गौरवम् । देहव्यापित्ववादे तु तेषां व्याप्यवृत्तित्वान्नोक्तगौरवम् । न च देशवृत्तेरेव ज्ञानादेः क्रमेण सर्वदेहसम्बन्धात् सर्वत्रोपलब्धिरित्यपि सम्यक्, युगपत्तत्र सर्वत्र ज्ञान-सुखाद्युपलम्भात् । न चाशुवृत्तेर्योगपद्याभिमानः, अन्यत्रापि तथाप्रसक्तेः । शक्यं हि वक्तुं घटादिरप्येकावयववृत्तिराशुवृत्तेर्युगपत्सर्वेष्ववयवेषु प्रतीयत इति। -------------------भानुमती----------------- ज्ञानादिकं प्रति तादात्म्येन शरीरस्य कारणत्वाहीकारामागं दोष:, घतादावापादकस्पाऽसत्वादिति वाच्यम्, एवं सति जैगीयशरीरेऽतनछेदकतया मैनात्मसमवेतज्ञानोत्पतिरस्यात् । न च तदात्मविशेषगुणं प्रति तादात्म्येन ततछरीरस्य कारण ताना दोषः, अवछेदकतया मैत्रीयज्ञान प्रति तादात्म्येन मैगीयशरीरस्गत देतत्वात्, लैगीयशरीरस्य मैचीयशरीरभित्तादिति वाच्यम्, तत्र = घटादौ अवच्छेदकतया = स्वनिष्ठावच्छेहातानिपपितावचछेदकत्सम्बन्धेन ज्ञानाधुत्पत्तिवारणाय अवच्छेदकतया = स्वनिस्पपितावच्छेदकतासंसर्गेण तदात्मविशेषगुणत्वावच्छिनं प्रति तादात्म्येन तच्छरीरत्वादिना हेतुत्वे पुरुषभेदेन हेतु-हेतुमदावभेदात् अनन्तकार्यकारणभावकल्पने यायिकमते गौरवम् । न चास्य फलमुखत्वाददोष: प्रमाणप्रतिसमये सिदयसिदिभ्यां व्याघातात् इति वक्तव्यम्, लघुगत्यन्तरस्य सत्वात् । तदेवावेदयति - देहव्यापित्ववादे = आत्मशरीरपरिमाणपक्षे तु तेषां = ज्ञानादीनामात्मविशेषगुणानां व्याप्यवृत्तित्वात् = स्वाभावाऽसमानाधिकरणत्वात् नोक्तगौरवं = नावच्छेततया ज्ञानादिकं प्रति कारणत्वकल्पनागौरतम्, अवच्छेदकतया ज्ञानाद्युत्पतेरेवानभ्युपगमात्, अन्याप्यतृतीनामेत गुणादीनामवादकतयोत्पादसम्भवात् । समवायेनाऽपथग्भावसम्बन्धेन वा ज्ञानादौ तादात्म्येनाऽऽत्मन एव काराणत्वेनावश्यवलोनोपपतौ देहादिकारणत्वकल्पो मानाभावात्, अत्यशरीरस्थापि स्वसंयुतत्वेन स्वीयत्वाता ज्ञानापतेर्दास्तात् । न च स्वाष्टोपग्रहीतशरीराभावासायं दोष इति वाच्यम, उपजीव्यत्वादहष्टस्यैव तज्ज्ञानादिहेतुत्तौचित्यात्,' स्वमते ज्ञानावराणादिविलयेणैव देहादीनामन्यथासिन्दत्वात्, देहाधुत्कर्षे ज्ञानाद्युत्कर्षाऽदर्शनात्, बहिरङ्गान्तरङ्गलोरुत्तरहस्य बलाधिकत्वात् । वस्तुतस्त्वात्मनः प्रकाशस्वभावत्वेन निरावरणशानं प्रति देहादीनां प्रतिबन्धकत्वमेव । सावरणज्ञान प्रत्यपेक्षामागेण देहादीनां हेतुत्वेऽप्यालम्बनतयाऽहेतुत्वात् । अत एव मुकापि ज्ञानमव्याहतमेति दिक् । न च देशवृतेः = अव्याप्रावते: = साच्छिावते: = शरीरावयवमागवते: एव ज्ञानादेः क्रमेण सर्वदेहसम्बन्धात् सर्वत्रोपलब्धिः = क़त्रूशरीरख्यापित्वोपलब्धिोरिति हेतोः देहव्यापित्ववादेऽप्यवच्छेदकतासम्बन्धेन तदात्मविशेषगुणं प्रति तादात्म्यता ततच्छरीरावयवस्य हेतुत्वावश्यकत्वान्नात्मवैभववादेऽनन्तकार्यकारणभावकम्पनागौरवदोषः, तस्य प्रमाणसिन्दत्वेन फलमुखत्वादित्यपि सम्यक् । तदसम्यक्त्वे हेतुमावेदयति प्रकरणकार: --> युगपत् तत्र = शरीरे सर्वत्र ज्ञानसुखाद्युपलम्भात् 'सर्वत्र मम शरीरे सुखमि'त्यादिप्रतीते: प्रसिदत्वात् साड़ीणसुखादिकमभ्युपेयमेव । न चाशवृत्ते: सहसदलयगाजुतेधवत् योगपद्याभिमानः, वस्तुत: क्रमिकमेत ज्ञानादितमिति वाच्यम्, अन्यत्रापि = घटादावपि तथाप्रसक्ते: = दैशिकक्रमिकतापतेः । तदेवाह शक्यमिति । रपष्टम् । एतेन शाखा - चन्द्रमसोझुगपदग्रहणस्थले -> 'तुल्यकालग्रहणशासिन्दमेव तदभिमानास्य कालसनिक वोपपतेः । अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयो यत्प्राचीनाचलचूडावलम्बियेत भगवति मयूखमालिनि भवनोदेरेष्वालोक" इत्याभिमानो लोकानाम्' (का.४२. दिन.) इति मुक्तावलीदिनकरीयकारवचनं प्रत्याख्यातम्, तथा सति 'साक्षात्करोमी'त्यनुव्यावसायस्य तयोरनुपपते: तदनुव्यवसायसमये शारखाज्ञानस्य તેનો અભાવ પાગ માને છે. આથી તૈયાયિકમતે જ્ઞાનાદિ અવ્યાખવૃત્તિ કહેવાય છે. એક જ્ઞાન જે આત્મામાં ઉત્પન્ન થાય ત્યાં એ જ સમયે બીજું જ્ઞાન ઉત્પન્ન થઈ શકતું નથી, કારણ કે જ્ઞાનયની યુગપન ઉત્પત્તિ અમાન્ય છે. આની સંગતિ કરવા માટે તૈયાયિક પૂર્વોત્પન્ન જ્ઞાનને નૂતન જ્ઞાનનું, પ્રતિબંધક માને છે. તેથી જ્ઞાનાભાવ એ પ્રતિબંધકાભાવસ્વરૂપે જ્ઞાનનું કારણ બને છે. આ તૈયાયિકમાન્યતા અનુસાર જ્યારે આત્મામાં શરીરવદન જ્ઞાનાદિ ઉત્પન્ન થાય છે અને ઘટાદિઅવચ્છેદન આત્મામાં જ્ઞાનનો અભાવ હોય છે ત્યારે ઘટાદિઅવચ્છેદન આત્મામાં જ્ઞાનાદિ ઉત્પન્ન થવાની આપત્તિ આવશે, કારણ કે ઘટાદિઅવચ્છેદન આત્મામાં જ્ઞાનાદિનો અભાવ રહેલો છે, જે જ્ઞાનાદિનો આપાદક = આક્ષેપક = સંપાદક છે. અને તાદાભ્ય સંબંધથી આત્મા પણ હાજર છે. તેનું વારણ કરવા માટે તૈયાયિક એમ કહે છે કે –– અવચ્છેદકતાસંબંધથી તે તે આત્માના વિશેષગુણ પ્રત્યે તાદાત્મસંબંધથી = અભેદસંસર્ગથી તે તે શરીર કારાગ છે. ચિત્રાત્માનું શરીર તાદામ્ય સંબધથી = અભેદસંસર્ગથી ચેત્રીયશરીરમાં જ છે. તેથી તેમાં જે વિચ્છેદકતા સંબંધથી ચૈત્રીયજ્ઞાનાદિ ઉત્પન્ન થઇ શકે. ઘટાદિમાં ચૈત્રીય શરીર તાદાત્મસંબંધથી ન હોવાના લીધે ઘટાદિઅવદેન ચેત્રીય જ્ઞાન આદિ ઉત્પન્ન થવાની આપત્તિ નહીં આવે. પરંતુ આ રીતે કાર્યકારાગભાવની કલ્પના કરવામાં ચૈત્ર, મૈત્ર વગેરે આત્મા બદલી જતાં કાર્યકારાગભાવ બદલી જવાથી અનંત ( કાર્યકારાગભાવ માનવાની આપત્તિ આવશે, જે મહાગૌરવસ્વરૂપ છે. જ્યારે આત્મા શરીરવ્યાપી છે- એમ માનવામાં આવે તો જ્ઞાનાદિ ,
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy