SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ -ॐ नमः सर्वज्ञाय - - श्री शंखेश्वर-पार्श्वनाथाय नमः - - श्री संभवनाथाय नमः - याकिनीमहत्तरासूनु-सूरिपुरंदर-परमसत्यप्रियेभ्यः १४४४ ग्रंथानां रचयितृभ्यः परमपूज्य-आचार्य श्री हरिभद्रसूरिवरेभ्यो नमः आत्मकमललब्धिभुवनतिलकसूरीश्वरेभ्यो नमः श्रीमम्मुनिचन्द्रसूरिविरचितपञ्जिकायुता. श्री हरिभद्रसूरिपुरन्दरदृब्धा, श्रीमद्विजय-भद्रंकर. सूरिकृत-भद्रंकरी-टीका-सहिता-: • ललितविस्तराख्या चैत्यस्तववृत्तिः ७० सूत्रकार-मंगलाचरणम् - प्रणम्य भुवनालोकं, महावीरं जिनोत्तमम् । चैत्यवन्दनसूत्रस्य, . व्याख्येयमभिधीयते ॥१॥ अनन्तगमपर्याय, . . सर्वमेव जिनागमे । ... सूत्रं यतोऽस्य कात्स्येन, व्याख्यां कः कर्तुं मीश्वरः ॥२॥ यावत्तथापि विज्ञातमर्थजातं मया गुरोः । : सकाशादल्पमतिना, तावदेव ब्रवीम्यहम् ॥३॥ ये सत्त्वाः कर्मवशतो, मत्तोऽपि जडबुद्धयः ।। तेषां हिताय गदतः, सफलो मे परिश्रमः ॥४॥ (इति)
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy