SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ हलितविस्तरासंस्कृतटीका पं..." उचितेषूपयोगफलमेतदिति” उचिसेषु-लोकोत्तरकुशलपरिणामनिबन्धनतया योग्येवहंदादिषूपयोगफलं-प्रणिधानप्रयोजनम् "एतत्" चैत्यवन्दमित्यस्यार्थस्य ज्ञापनार्थमिति, "तदपरिज्ञानेत्यादि" तैः वैयावृत्त्यकरादिभिरपरिज्ञानेऽपि-स्वविषयकायोत्सर्गस्यास्मात्-कायो त्सर्गात्तस्य-कायोत्सर्गकर्तुः, “शुभसिद्धौ” विघ्नोपशमपुण्यबन्धादिसिद्धौ, “ इदमेव" कायोत्सर्गप्रवर्तकं वचनं "ज्ञापकं " गमकमाप्तोपदिष्टत्वेनाव्यभिचारित्वात् “न च" नैव “ असिद्ध " अप्रतिष्ठितं, प्रमाणान्तरेण “ एतद् ” अस्माच्छुभसिद्धिलक्षणं वस्तु, कुत इत्याह-" आभिचारुकादौ " दृष्टान्तधर्मिण्याभिचारुके स्तोभनस्तम्भनमोहनादिफले कर्मणि, आदिशब्दाच्छान्तिकपौष्टिकादिशुभफलकर्मणि च “तथेक्षणात्" स्तोभनीयस्तम्भनीयादिभिरविज्ञानेऽपि आप्तोपदेशेन स्तोभनादिकर्मकर्तुरिष्टफलस्य स्तम्भनादेः प्रत्यक्षानुमानाभ्यां दर्शनात् , प्रयोगो-यदाप्तोपदेशपूर्वकं कर्म, तद्विषयेणाज्ञातमपि कर्तुरिष्टफलकारि भवति, यथा स्तोभनस्तम्भनादि कर्म, तथाचेदं वैयावृत्त्यकरादिविषयकायोत्सर्गकरणमिति, टी.....अर्थादेतत्सूत्रं (सिद्धाणं सूत्र) पूर्व पठितम् -पठनानन्तरं, उपचितं-वृद्धिं नीतं यत्पुण्यं तस्य सम्भारः समुदायो येषां ते, एतत्पठितोपचितसम्भारा (पुरुषाः चैत्यवंदनकारकाः) "उचितेषूपयोगफलमेतदिति" उचितेषु-लोकोत्तरकुशल-(शुभ) परिणामस्य, निबंधनतया-निदानतया योग्येषु, अहंदादिषु-उपयोगफलं-प्रणिधानं, प्रयोजन-फलं कार्य यस्य तत् एतत् ' चैत्यवन्दनमित्यर्थस्य ज्ञापनार्थ पठन्ति-"वैयावृत्त्यकराणां शान्तिकराणां सम्यग्दृष्टिसमाधिकराणां करोमि कायोत्सर्गमित्यादि यावद् व्युत्सृजामि" । व्याख्या पूर्ववत्, नवरे (विशेषतस्तु) (१) वैयावृत्यकराणां=प्रवचन-शासन-संघार्थ विशेषप्रकारेण व्यापार-प्रयत्नपूर्वकं कार्यसेवाभावविशिष्टा 'वैयावृत्त्यकराः' कथ्यन्ते, यथाऽम्बाकुष्माण्डिका (चक्रेश्वरी) प्रभृतिदेव्यः, गोमुखाद्याः शासनदेवा वैयावृत्त्यकरत्वेन रूढा इति. (२) शान्तिकराणां विरोधि-आदिकृत-क्षुद्रोपद्रवविषयकशान्तिकरास्तेषां, (३) सम्यग्दृष्टीनां सामान्येन चैत्यवन्दनादिकारकाणां, अन्येषां-अचैत्यवंदनकारकाणां सर्वेषां सम्यग्दृष्टीनां समाधिकराणां सम्यग्दृष्टिसमाधिकराणां, समाधिकराणां स्वपरयो:-चैत्यवन्दनाराधकानाराधकयोः समाधिकरास्तेषां, समाधिकराणां स्वरूपमेतदेवैषां वैयावृत्त्यकरणं, शान्तिकरणं सम्यग्दृष्टि-समाधिकरणमिति, एतत्स्वरूपं, एषां-शासनदेवदेवीनामस्ति, इति वृद्धसम्प्रदायोऽस्ति । एवं च वैयावृत्त्यकर-शान्तिकर-सम्यग्दृष्टिसमाधिकराणां (समग्रशासनदेवदेवीनां) सम्बधिनं (सत्क) कायोत्सर्गमहं करोमि, अथवा सप्तम्यर्थे षष्ठी, अस्ति, एतादृशी-मान्यतायां वैयावृत्त्यकर
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy