SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ १५४ ललितविस्तरासंस्कृतटीका तं, इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मभाववृद्धयै, फलप्रदर्शनपरमिदं पठति पठन्ति वा ॥ " इक्कोऽवि णमोकारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥ अस्य व्याख्या-' एकोऽपि' नमस्कारः, तिष्ठन्तु बहवः 'जिनवरवृषभाय ' वर्द्धमानाय यत्नात् क्रियमाणः सन् किम् ?संसरणं संसार:-तिर्यग्नरनारकामरभवानुभवलक्षणः, स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वात्सागर इव संसारसागरः, तस्मात् तारयति-अपनयतीत्यर्थः, 'नरं व नारिं वा' पुरुष वा स्त्रियं वा, पुरुषग्रहणं पुरुषोत्तमधर्मप्रतिपादनाथ, स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थ, ____टी०.... (बाल्ये जयेच्छु-लघुयानपलायमानः, क्रीडन् सुरैर्युतिसमेत - इति स्तुतो यः। देव ! त्वमेव भगवन्नसि देवदेवो, देवाधिदेवमुदुशंति भवन्तमेव ।) ___ श्रुतजिनावधिजिनादिजिनानां-सामान्यकेवलिषु, तीर्थकरनामकर्मणः-उदयेन, उत्तमवृषभतुल्याः , अयमत्रभावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः, तथा भूतस्य भावचरणरूपशुभाध्यवासयस्य हेतुर्भवति. यस्माद् , श्रेणिमवाप्य निस्तरति भवोदधिं, अतः कार्ये कारणोपचाराद्, एवमुच्यते । ' भवस्थितिस्तद्भवायुः' 'कायस्थितिस्तु पृथिवीकायिकादिशरीरिणाम् । तत्रैवो कायेऽवस्थानं विपद्योत्पद्य चासकृत् ' । -अथ शास्त्रकारः यापनीयतन्त्रस्य पाठदत्त्वा स्त्रीमुक्तिविषयकं विषय, अत्यन्तं विशिष्टं निरूपयति ___वचः यथोक्तं यापनीयतन्त्रे-“णो खलु इत्थि अजीवो ण यावि अभवा ण यावि दंसणविरोहिणी णो अमाणुसा णो अणारिउप्पत्ती णो असंखेजाउया णो अइकूरमई णो ण उवसन्त
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy