SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका "बनोसा अडयाला सट्टी बावत्तरो य बोद्धव्वा । चुलसोई छण्णउई दुरहिय अहुत्तरसयं च ॥१॥" अत्राह चोदकः-ननु सर्व एवैते भेदास्तीर्थसिद्धअतीर्थसिद्धभेदद्वयान्तर्भाविनः, तथाहि-तोर्थसिद्धा एव तीर्थकसिद्धाः, अतीर्थकरसिला अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा, इत्येवं शेषेष्वपि भावनीयमित्यतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थं भेदाभिधानमित्यदोषः ॥ पं०...'न नपुंसकलिङ्ग' इति नपुंसकलिङ्कगे तीर्थकरसिद्धा न भवन्तीति योज्यम टी..... 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम् ।। (१) 'तीर्थसिद्धाः 'तत्र तीर्थ प्रागव्यावणितस्वरूपं, तच्चतुर्विधः श्रमणप्रधानसङ्घः, तस्मिन्-तीर्थे, उत्पन्ने सति ये सिद्धाः-तीर्थास्तित्वं यावत् सिद्धाः. (२) 'अतीर्थसिद्धाः' अतीर्थे सिद्धाः, अतीर्थसिद्धाः-तीर्थान्तरसिद्धा इत्यर्थः । श्रयते च "जिणंतरे साहुवोच्छेओ" ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धयन्त्येव, मरुदेवी-प्रभृतयो वाऽतीर्थसिद्धाः, तदातीर्थस्याऽनुत्पन्नत्वात् , अर्थात् , तीर्थे विच्छिन्ने वा तीर्थेऽनुत्पन्ने, अतीर्थे नवमसुविधिनाथदशमशीतलनाथ-भगवतोरन्तरे-मध्ये-व्यवधानकाले तीर्थ (साधु)विच्छेदोऽभूत् , तथाऽपि जातिस्मरणादिद्वारा प्राप्तमोक्षमार्गाः (सम्यगदर्शनज्ञानचारित्ररूपमोक्षमार्गाः ) सिद्धयन्त्येव. (३) तीर्थकरसिद्धाः तीर्थकरा एव तीर्थकर-सिद्धाः. (४) अतीर्थकर-सिद्धाः तीर्थक रेभ्योऽन्ये सामान्य-केवलिनः. (५) स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः, अर्थात् गुरोरुपदेशं विना तथा किञ्चिद्वाह्यनिमित्तं विना, कर्मणां कृशत्वेन, संसारासारताया ज्ञाने एतद्भावनाया उत्कटत्वेन केवलज्ञानं प्राप्य सिद्धाः-स्वयंबुद्धसिद्धाः. (६) प्रत्येकबुद्धसिद्धाः ऐन्द्रचापवत् सन्ध्यासत्कवादलरूपाणि परिवर्तन्ते तथा संसारे भौतिक वस्तु क्षणिकमिति समीक्ष्यार्थात् किञ्चिदपि किंविधमपि वैराग्यजनकं निभित्तं सम्प्राप्य केवलज्ञानमधिगम्य सिद्धाः प्रत्येकबुद्धसिद्धोः,
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy