SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा संस्कृत टीका जातौ छाणिपुरे मुदा कृतमहे सङ्घेन मेघा - जुषा, तं शंं कमलं स्तुवे गतमलं सम्यक्क्रिया - प्रत्यलम् ॥ शा. वि. ॥ धिषणया धिषणं भुवि भूषणम्, जयति यो जिनदृष्टिविभूषया । प्रमुदितः प्रणमामि सदा मुदा, विजयलब्धिकवीश्वरसूरिम् ॥ द्रुतवि ॥ भविक कमलसूर्यः साधुवर्येषु धुर्यः, धृतनिगदितदीव्यज्जैनधर्मा चतूर्यः । वरतरगुणमूर्ति लोकसंगीतकीर्तिर्भुवनतिलकसरी राजते राजतेजाः ॥ मालिनी || महोपाध्याय - न्यायाचार्य - वर्य - प्रातिभप्रभाजुषा । श्रीमद्यशोविजयेन, श्री कविकेसरिणा कृतानाम् ॥ आर्या ॥ अध्यात्मसाराऽध्यात्म - उपनिषद् विजयोल्लासकाव्यानां । टीका हरिभद्रललित - विस्तराद्यभागस्य च तथा ॥ आर्या ॥ कृता मया सुभाग्येन, गुरोः कृपाल तावता । विद्वद्भिर्वाच्यमाना सा, जयताज्जैनशासने ॥ उप. ॥ त्रिभिर्विशेषकम् ॥ 卐 ३
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy