SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ योगाचार्याः ( १ ) प्रवृत्तिः ( २ ) पराक्रमेण प्राप्तः ललितविस्तरा - सटीका जैनाः चरमयथाप्रवृत्तिकरण शुद्धिरूपः प्रकृतमार्गः वीर्यविशेषस्य वृद्धया, अपूर्वकरणेन प्राप्तः अनिवृत्तिकरणम् 7.18 सम्यग्दर्शनस्य लाभः सम्यग्दर्शनपूर्वको देवतापूजनादि ( ३ ) जय : ( प्रतिबन्धकाय दत्तः पराभव: ) विघ्नविजय : (४) आनन्दः ( तमोग्रन्थिभेदादानन्दः ) (५) ऋतम्भरः (ऋतस्य सत्यम्य भरणाद) इति - 'मार्ग' दे' ति नामकस्य शक्रस्तवस्य सप्तदशपदस्य व्याख्या समाप्ता. तथा “सरणदयाणं" इह शरणं भयार्त्तत्राणं तच्च संसारकान्तारगतानां अतिप्रबलरागादिपीडितानां दुःखपरम्परासङ क्लेशविक्षोभतः समास्वा (श्वा) सनस्थानकल्पं, तत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यर्थः, सत्यां चास्यां तत्त्वगोचराः व्यापार: 1. शुश्रूषाश्रवणग्रहणधारणाविज्ञानोहा पोहतत्त्वाभिनिवेशा: प्रज्ञागुणाः, प्रतिगुणमनन्तपापपरमाण्वपगमेनैते इति समयवृद्धाः । तदन्येभ्यस्तत्त्वज्ञानायोगात्, तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकृतिसाम्येsपि फलभेदोपपत्तेः सम्भवन्ति तु वस्त्वन्तरोपायतया, तद्विविदिषामन्तरेण न पुनः स्वार्थसाधकत्वेन भावसारा, अन्येषां प्रबोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वाद्, उक्त चैतदन्यैरप्यध्यात्मचिन्तकैः, यदाहावधूताचार्यः"नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः उदकपयोऽमृतकल्पज्ञानाजनकत्वात्, लोकसिद्धास्तु सुप्तनृपाख्यानकगोचरा इवान्यार्था एवेति” विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्, 'अभक्ष्यास्पर्शनीय न्यायेनाज्ञानत्वात्, न चेदं यथोदितशरणाभावे, तञ्च पूर्ववद्भगवद्भ्य इति शरणं ददतीति शरणदाः १८ ।। 147
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy