SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ललितविप्तरा-सटीका प्रद्योतस्याऽत्रासम्भवोऽस्ति, ननु कथमिवासो-प्रद्योतोऽचेतनेषु स्यादिति चेदुच्यते अतः चेतनभिन्नेषु धर्मास्तिकायादिषु अचेननेषु पूर्वोक्तभावसाधनरूपस्य प्रद्योतस्याऽसम्भवे सति, अतो 'ज्ञानयोग्यतवेह प्रद्योतनमन्यापेक्षयेति' = अतो, अचेतनमानधर्मास्तिकायादिपदार्थेषु पूर्वकथित-परिभाषितभावसाधनरूप-प्रद्योतस्याऽसम्भवोऽस्ति, अतो भावसाधनतोऽन्य-भिन्नापेक्षया = अचेतनादिस्वरूपस्य प्रकाशकं. आप्त-सर्वज्ञस्य वचनमपेक्ष्य, इह-अचेतनेषु ज्ञानयोग्यतंव' श्रुतज्ञानेन ज्ञातापाररूप ज्ञानं प्रति विषयभावेन-विषयतया परिणतिः परिणमनमेव. ज्ञातुर्ज्ञानरूपव्यापार सति तं प्रति सम्मुखीनतया विषयाणां विषयत्वेन परिणतिः स्वभावेन विषयपरिणाम एष ईदृशः कथ्यते । तथाहि = यथा प्रदीपप्रभादिकं प्रकाशकमपेक्ष्य चक्षुष्मतो द्रष्टु द्रष्टव्यापाररूपदर्शनं प्रति घटादिरूपदृश्यविषयनिष्ठा, दर्शनक्रियाविषय-भावेन विषयत्वेन परिणमनरूपपरिणतिरेव प्रकाशस्तथाऽचेतनादिस्वरूपप्रकाशकवीतरागवचनमपेक्ष्य श्रुतज्ञानज्ञात निरूपव्यापार प्रति विषयभावे परिणतिरेवाचेतनादिगतः प्रकाशो ज्ञेयः, परन्तु श्रुतावरणक्षयोपशमरूपः प्रकाशो न हि जय इति. तत:-पूर्वकथित-प्रतिपादनेन प्रतीयत एव, यत् स्तवेषु-स्तति स्तोत्रस्तवनादिष 'समुदायेष्वपि अनेकधा प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते' इति न्यायत एवमेव वाचक-शब्दस्य प्रवृत्तिरिति स्थिते केचिदत्र वदन्ति 'स्तवेषु-मङगलकारकेषु विघ्न-विध्वंसकेष, अपुष्कल शब्द: प्रत्यवायः' सम्पूर्णलोकरू ढस्वार्थानभिधायकः शब्दः प्रत्यवायो विघ्नरूपो भवतीति मत लोकोत्तमादिपदपञ्चकेन निराकृतं कृतं यतस्तत्त्वतः-वास्तवीं स्तवनवृत्तिमपेक्ष्य विभागश:-विभाजनतः -प्रवृत्तस्य-लोकावययेषु, अपि प्रवृत्ति-विषयस्य लोकशब्दस्य सम्पूर्णस्वार्थस्याऽकथनेपि अपष्कलता न्यूनता न घटते परन्त लोकरूढसम्पर्णलोकस्वार्थस्यापेक्षया त न्यनत्व यज्येत तथापि वस्त--तत्त्वसत्य-वास्तवस्यापेक्षया न्यनत्व सर्वथा न घटते, वस्तुशब्दतो वस्तुतत्त्व महत्, शब्द ज्ञानतो तत्त्वज्ञान महदिति । एवं च लोकोत्तमत्वेन लोकोत्तमाः सन्त्यत एव लोकनाथत्वेन लोक नाथा भवन्त्यत एव ते, लोकहितत्वसिद्धिद्वारा लोकहिता भवन्त्यत एते लोकप्रदीपत्वेन लोक प्रदीपा भवन्त्यत एव ते लोकप्रद्योतकरत्वेन लोकप्रद्योतकरा भवन्ति, तथा च पूर्वं पूर्व कारणं पर पर कार्यमिति न्यायन पूर्व-पूर्व-पदनिष्ठा कारणता, क्रमशः परपरनिष्ठा कार्यता सङकलनीया, अर्थात समस्तभव्यलोक प्रति उत्तमत्वेन (लोकोत्तमाः), अत: विशिष्ट-बीजाधानादिसंविभक्त भव्यलोकं प्रति नाथत्वेन (लोकनाथा:). अत: सकलप्राणिलोक अथवा पञ्चास्तिकायात्मक लोक प्रति हितकारित्वेन (लाक हिताः) अतः सम्यग्दर्शननयनसपन्न-संज्ञि-लोक प्रति प्रदीपन्वेन (लोकप्रदीगाः), अतः, उत्कृष्टचतुद्द शपूर्वधर गणधरलोक प्रति प्रद्योतकरत्वेन (लोकप्रद्योतकगः). भिन्नभिन्नरूपेषु भिन्न भिन्नक्षेत्रेष, अर्हन्तो भगवन्तः परार्थकरणतत्परा भवन्ति, अर्थादह तो भगवन्त: सामान्येन--सर्वलोकव्यापकत्वेन भिन्नभिन्नार्थकसर्वलोकोपकारकत्वेन पञ्च लाकात्तगादोनि विशेषणपदानि, एतेषु पञ्चसु पदेषु पराथंकरणरूपोपयोगसत्त्वेन, पञ्चस पदेष प्रथमस्तोतव्य सम्पद एव सामान्येन (व्यापकत्वेन) उपयोगवत्त्वेन, तत्पदपञ्चकवती 'सामान्येनोपयोगसम्पत् कथ्यते इति चतुर्थीसम्पदः समाप्तितः, चतुर्दशपदानि सहैव सम प्तानीति, 136
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy