SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ललितविस्तारा-सारीका प्रतिपादनं न्याय्यमेव-युक्तियुक्तमेवेति. शक्रस्तवस्याष्टमपदस्य विवरणम्-.. एकतः सांकृत्याः सर्वथा, उपमां निषेधयन्ति, अन्यतः सुचारुशिष्या विजातीयोपमा निषेधयन्ति, समान जातीयामुपमां च स्थापयन्ति, तदा 'पुरुषसिंहा' इति पदस्य निरूपणेन निपुणेन सांकृत्यमतं पूर्व खण्डितम्, अधुना पुरुषपुण्डर्सकाः' इतिः पदनिस्पोना विजातीयोपमानिषेधकसुचारुशिष्यमतं दर्शयित्वा स्वपक्षमंडनपूर्वकपरपक्षबण्डनं, अन्ययोमध्यवच्छेदकाविशेषणपद्धतितास प्रकरोवि.. - सुचारुशिष्यमतम् = सजातीयधर्मस्वभावावच्छिन्नं, उपमैयादिवस्तुनोऽस्तित्त्वमस्तीतिः प्रकादिविशेष सुचारुशिष्यमतं वत्तंतेऽतः पूर्वसूत्रोक्तगुणभाजोऽपि, एतेऽहंन्तो भगवन्तः सजातीयोपमायोग्या एवेष्यन्ते यत उपमेयापेक्षया पुण्डरीकादिरूपविजातोयोपमा न घटतेऽतो भगवतुल्य-मानुष्यान्तरस्पसमान जातीयोपमा योग्यत्वेन घटते, कथमिति चेत् पुण्डरीकादिरूप-विजातीयाममाया सम्बन्धे कति विजातीयोपमा-निष्ठधर्म-स्वभावानामापत्त्या-प्राप्त्या, आपादनेन वा अर्थात् पुण्डरीकालिक भावपरिवर्तनेन-अर्हदादिलक्षणोपमेयस्याऽवस्तुत्वं स्यात् विजातीयोंपमानधर्मवत उपमेयवस्तुलोऽसम्भवोऽस्ति. सजातीयधर्माऽवच्छिन्नं वस्तु सदेवातः सवासीयोपमा मुमता विजातीय कि वस्तु, असदेवातो विजातीयोपमा युक्तियति. (अत्रेदं विज्ञेयं 'पुरुषसिंहेभ्यः' इति बानि निस्समस्तपार्हा एती इत्या सर्वयोममायन्यत्वांमा खण्डितः अन प्रस्तुते विखधर्मावच्छिनोमानमसपिति विषय जिला) सुहासाकि शिष्यमतमय खण्डयति = पुरुषवरपुण्डरीकम्योहदम्यो मनमोनमः' इति । अथ संसाररूपजलेन सह (गमादिक्लेशवासितमनोरूपेण, विषयकषायादिरूपेण संसारजलेन सह) असंग-निर्लेपतादिरूप-धर्मसमुदायेन पुरुषोत्तमा वरपुण्डरीकोत्तमकॉटिकावतकमलसमाः सन्तिः तथाहि %D संसारजलासलगादिना धमककापेन. पुरुषवरपुण्डरीकाणि, यथा पुण्डरीकाणि पर जातानि बले बहिणानि भयं विहाय वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनचकन्या, मायतनं वडानन्दस्य, प्रबारगुणोतातो विषिष्ट्रतिर्यग्नरामरैः सेव्यन्ते, सुखहेतूनि मान्ति का तोऽपि भगवन्ताः कर्मसको जातमा विल्यमोपडलेन वखिताः उभयं विहाय वर्तन्त, सुन्दराश्वातिनयमोमेक निवासोमुग सम्मकताको वर्चबाबालदस्य केवलादिमणभावेन भव्यताका सेव्यते, निमनियम्बनं चायन्त इति नैव मिलातीयोपमायोनेऽप्यनंतों विरोखानावेन यथोक्तिदोषसम्म पनि एमालेमाचा भन्यथा तत्तत्त्वासिद्ध, 95
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy