SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ललितविस्तसम्सटीका अर्वाधात्मनि कर्माण्वादिना सह संबंधयोग्यस्वभावस्वीकारे यथा वर्ष वात्मनि पूर्वोक्तयोग्बालाराम कर्तृत्वशक्ति स्वीकुर्मः, हे वादिन् ! त्वमा विनेच्छां कर्तृत्वशक्तिमतस्वीकारः कर्तव्य एच. . न चैवं स्वामानामावलिखित, तदन्यायमित्वेनः सामन्याः कलहेतुत्वात स्वासमा तदन्तर्गतत्वेमेष्ठत्वात्, निर्लोठितमलवन्यजेत्यादिकाल्वसिद्धिः । - पं०...'नच' 'न 'एवं' एतत्स्वभावतांगीकरणे 'स्वभावमातवादसिद्धिः' स्वभावमानवादस्य-'क: कण्टकानां प्रकरोति तैक्ष्ण्य, विचित्रभावं मृगपक्षिणांप, स्वावलः सर्वमिदं प्रवृत्तं, नाकामयारोति कुल प्रबलः॥१॥' एवंलक्षणस्य सिविः, कुत इत्याह-'तल्यापेक्षित्वेन' स्याव्यतिरिक्तकालावशिवम सामन्या कामः स्वभावो नियतिः पूर्वकृत पुरुषश्वेत्येवंलक्षणायाः ‘फलहेतुत्वात्' कथं तहि प्रा स्वभावः फलहेतुरूपन्यस्त इत्याह-'स्वभावस्य च तदन्तर्गतत्वेन' सामग्यन्तर्गतत्वेनेष्टत्वात्, फलहेतुतया, 'निर्लोठितं' निर्णीतमेतत्-सामग्याः फलहेतुत्वं अन्यत्र-उपदेशपदादी, टी०...एकमात्मनि कर्माण्वादिना सह सम्बन्ध-योग्यस्वभावस्वीकारे स्वभावमाववादस्य सिद्धि न भवति, यतः स्वभावेतरकालादिमपेक्ष्यैव सामग्या:-कालः स्वभावः नियतिः पूर्वकृतं पुरुषश्चेत्येवंरूपायाः सामग्याः, फलं प्रति-कार्य प्रतिकारणं वर्तते. पूर्व कथं स्वभावः फलहेतुत्वेनोपन्यस्त इति चेत् कथ्यते, स्वभावस्तु सामग्अन्तर्गततयेष्ठोऽस्ति, फलहेतुत्वेन, सामग्याः फलहेतुत्वमुपदेशपदादौ निर्णीतमिति. एवमादिकरत्वरूपविशेषणसिदि जेंया, एवं शकस्तवस्य तृतीयपदस्य पूर्णतेति, अर्थात् द्वितीयसम्पत्प्रय मपदस्य व्याख्या समाप्ता, 'नमोस्त्वहद्भ्यो भगवद्भ्यः, आदिकरेभ्यः इति.. अथान्ययोगव्यवच्छेदकविशेषणम्लेक्षया, द्वितीयसम्पद्-द्वितीयपव्याख्यातः प्रार-तस्यावतरणिकामवतारयति यथा : एवमादिकरा अपि कैवल्याऽवाप्त्यनन्तरापवर्गवादिभिरागमधाम्मिकरतीर्थकरा एवेष्यन्ते, 'अकृत्स्नकर्मक्षये कैवल्याभावा' दितिवचनात्, तन्निरासेनेषां तीर्थकरत्वप्रतिपादनायाह पं०...'बागमधाम्मिक' रिति अगमप्रधानाधाम्पिका वेदवादितस्तैः, ते हि धर्माधर्मादिकेऽतीन्द्रियायें आगममेव प्रमाण प्रतिपद्यन्ते, न प्रत्यक्षादिकमपि, यदाहुस्ते-'अतीन्द्रियाणामर्थानां, साक्षाद्दष्टा न विद्यते । वचनेन हि नित्येन, यः पश्यति स पश्यति ॥१॥ इति. टी०एवमादिकरा-महन्तो भगवन्तः 'मोक्षावस्थात आदी-प्रागवस्थायां जन्मादिप्रपञ्चकरणशीला-सादिकराः अपि 'कैवल्यं' केवलज्ञानदर्शनप्राप्तेरनन्तरं = अव्यवहितेन मुक्तिवादिभिरेवं वेदवादिभिरहतो भावत आदिकरत्वेन मन्यमाना अपि अतीर्थकरा एवेष्यन्ते यत: 'भकत्स्नकर्मसाले कैवस्यावादिति वचनमस्ति, अर्थात् कृत्स्नकर्मक्षयं विना केवल ज्ञानदर्शनरूपकैवल्य 71
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy