SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८२ · तत्त्वन्यायविभाकरे અપેક્ષાએ તો અનેક પ્રકારવાળા હેતુઓ થાય છે, માટે વિસ્તારના ભયથી તે કહેલા નથી. આ પ્રમાણે વિધિહેતુનો પ્રપંચ સમાપ્ત થાય છે. अथ प्रतिषेध्याविरुद्धवस्तुनोऽनुपलब्धिरूपस्य प्रतिषेधहेतो:दानाचष्टे अविरुद्धनिषेधात्मको हेतुः प्रतिषेधसाधने स्वभावव्यापककार्यकारणपूर्वचरोत्तर चरसहचरभेदेन सप्तधा ॥ २९ ॥ अविरुद्धेति । अयं हेतुः प्रतिषेधसाधकः प्रतिषेध्यार्थाविरुद्धपदार्थानुपलम्भरूपत्वात् । स्वभावेति, स्वभावानुपलब्धिव्यापकानुपलब्धिकार्यानुपलब्धिकारणानुपलब्धिपूर्वचरानुपलब्ध्युत्तर चरानुपलब्धिसहचरानुपलब्धिभेदेन सप्तप्रकार इति भावः ॥ હવે પ્રતિષેધ્યની સાથે અવિરૂદ્ધ વસ્તુની અનુપલબ્ધિરૂપ પ્રતિષેધહેતુના ભેદનું નિરૂપણ भावार्थ - "अवि३द्ध निषे५३५ हेतु, प्रतिषेधना सापनमा स्वभाव-व्या५४-14-51२९५-पूर्वयरઉત્તરચર-સહચરના ભેદથી સાત પ્રકારનો છે.” - વિવેચન – આ હેતુ પ્રતિષેધસાધક છે, કેમ કે-પ્રતિષેધ્ય અર્થની સાથે અવિરૂદ્ધ પદાર્થની अनुपलब्धि३५ छ. (१) स्वभावानुपलब्धि, (२) व्या५नुपलब्धि, (3) आानुपलब्धि, (४) 5॥२९॥नुपाव्य, (५) पूर्वयानु५८व्य, (६) उत्तरयरानुपाय भने (७) सध्यनुपलायना સાત પ્રકારનો પ્રતિષેધ હેતુ છે. प्रतिषेध्यपदार्थप्रतिषेधज्ञापकं स्वभावानुपलब्धिरूपं प्रतिषेधहेतुं निदर्शयति भूतलेऽत्र कुम्भो नास्ति दृश्यत्वे सति तत्स्वभावानुपलम्भादित्यविरुद्धस्वभावानुपलब्धिरूपो निषेधात्मको हेतुः ॥३०॥ __ भूतल इति । भूतले दृश्यस्य कुम्भस्वभावस्यानुपलम्भात्कुम्भप्रतिषेधस्सिद्ध्यतीति भावः । पिशाचादिभिर्व्यभिचारवारणाय तत्स्वरूपे दृश्यत्वविशेषणमुपात्तं, पिशाचादीनां स्वभावो हि न जातुचिट्ठश्यः तस्मात्ते न नास्तित्वेनावगन्तुं शक्या इति भावः । ननु यो यत्र नास्ति स कथं दृश्यो यदि पुनदृश्यस्तर्हि कथं तस्य नास्तित्वमिति चेन्न निषेध्यस्य सर्वत्रारोपविषयत्वात्, एतद्रूपं ह्यारोप्य निषिध्यते, यद्यत्र कुम्भः स्यात्तर्युपलभ्येत नोपलभ्यतेऽतो नास्तीति, न चादृश्यस्यापि पिशाचादेदृश्यरूपतयाऽऽरोप्य प्रतिषेधः किमिति कर्तुं न शक्य इति वाच्यम्, तस्यारोपायोग्यत्वात्, तद्योग्यस्यैवारोपात्, यस्य सत्त्वे नियमेनोपलम्भस्स एवारोपयोग्यो न पिशाचादिः, सत्त्वेऽपि तस्य नियमेनोपलम्भाभावात्, उपलम्भकारणसाकल्यवतो घटादेस्तु नियमेनोपलम्भयोग्यत्वं गम्यते उपलम्भकारणसाकल्य
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy