SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ द्वितीय भाग / सूत्र - २०, चतुर्थ: किरणे १७५ જ્યાં કાર્યમાં વ્યભિચાર (કાર્યાભાવ) છે, ત્યાં પણ કારણનો દોષ નથી પરંતુ પ્રમાતાનો દોષ છે. અન્યથા સકળ વ્યવહારવિલોપનો પ્રસંગ થાય !) કારણતા, અનુકૂળતા માત્ર ગણાતી નથી પરંતુ કાર્યની साथै अविनाभाव होई निश्चित, विशिष्ट ४ अरशता गाय छे : द्वारा }-भ्यां (ठे डारएामां) सामर्थ्यनी અપ્રતિબંધ=વૃષ્ટિરૂપી કાર્યના જનનું સામર્થ્ય, કોઈ એક પ્રતિકૂળ-પ્રબળ વાયુના અભિષાત આદિરૂપ પ્રતિબંધકથી પ્રતિબંધ-રૂકાવટનું અભાવવાળું અને કારણાન્તરોનું અવૈકલ્ય-સાકલ્યવૃષ્ટિનું કારણભૂત અનુકૂળ વાયુ આદિનું અસ્તિત્વ નિશ્ચિત થાય છે. તે જ કારણનું (વૃષ્ટિ આદિના કારણભૂત તેવા મેવિશેષ આદિનું જ) હેતુપણું-ગમકપણું છે. (વૃષ્ટિ આદિ કાર્યનું અનુમાપકપણું છે.) અન્યથા=સમર્થ-સકળરૂપ વિશિષ્ટનું જો કારણપણું ન માનો, તો તૃપ્તિ આદિ માટે ભોજન આદિમાં પણ પ્રવૃત્તિ નહીં થવાથી સમસ્ત વ્યવહારના ઉચ્છેદનો પ્રસંગ આવે ! पूर्वचरं साध्याविरुद्धं विधिहेतुमादर्शयति उदेष्यति शकटं कृत्तिकोदयादिति पूर्वचरः ॥ २० ॥ उदेष्यतीति । कृत्तिकोदयानन्तरं मुहूर्त्तान्तेऽवश्यं शकटोदयो जायत इति पूर्वचरः कृत्तिकोदयश्शकटोदयं गमयतीति भावः । ननु कृत्तिकोदयस्य शकटोदयपूर्व भावित्वेनायं कारणाविरुद्धविधिहेतुरेव न ततः पृथग्भूत इति चेन्न, पूर्वभावित्वमात्रस्य कारणत्वाप्रयोजर्कत्वात् किन्तु कार्यस्वरूपप्राप्तौ हेतूनामेव पूर्ववर्त्तिनामन्वयव्यतिरेकतः कारणत्वावधारणात्, न ह्यत्र कृत्तिकोदयाच्छकटोदयस्य स्वरूपप्राप्तिरस्ति, अव्यवहिततदुत्तरं तदुदयाभावात् कालविशेषापेक्षया तस्मात्तदुदयत्वेऽभ्युपगम्यमाने चाश्विन्युदयादीनामपि हेतुताप्रसङ्गात् । ततः कृत्तिकोदयः पूर्वचर एव न कारणमिति तन्निदर्शनं युक्तमेव, तथा च प्रयोगः, यस्मादनन्तरं यन्नास्ति न तस्य तेनोत्पत्तिः, यथा भविष्यच्छङ्खचक्रवर्त्तिकालेऽसतो रावणादेः, नास्ति च शकटोदयाद्यनन्तरं कृत्तिकोदयादिकम् । न चैवं व्यवहितयोः कार्यकारणभावाभावे जाग्रत्संवेदनसुप्तोत्थितभाविसंवेदनयोः मरणारिष्टयोः कार्यकारणभावो न स्यादिति वाच्यम्, इष्टापत्तेः व्यवहितत्वेन तयोर्व्यापारपराङ्मुखत्वात्, अन्यव्यतिरेकाभ्यां व्यापारसापेक्षयोरेव कार्यकारणभावावधारणात्, दृष्टञ्च व्यापारविशिष्टस्यैव घटं प्रति कुलालस्य कारणत्वं, न चात्र व्यापारपरिकल्पनं युक्तमतिप्रसङ्गात् परम्परया व्यवहितानामन्येषां कारणत्वप्रसङ्गात् । तस्माच्छरीरनिर्वर्त्तकादृष्टादिकारणकलापादरिष्टकरतलरेखादयो निष्पन्ना भाविनो मरणादेरनु १. घटं प्रति कालाकाशदिगादीनां कुलालपितृपितामहादीनामपि पूर्ववृत्तितया कारणत्वप्रसङ्गः । अव्यवहितोत्तरत्वप्रवेशे कृत्तिकोदयस्य कारणत्ववर्णनमनुचितं भवेत् मुहूर्त्तादिकालविशेषनिवेशे स्मृतिं प्रत्यनुभवस्य कारणत्वं न स्यात् भरण्युदयस्यापि कारणत्वप्राप्तेरिति भावः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy