SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्वितीय भाग / सूत्र - १३, चतुर्थ: किरणे १६५ શંકા – કાળવિશેષથી ઘટિત સંબંધથી મૃ ્ આદિ દ્રવ્ય જ ઘટ આદિ વ્યવહારનો વિષય હો ! તો અતિરિક્ત ઘટ આદિ દ્રવ્યથી સર્યું જ ને ? - સમાધાન – મૃદ્ આદિ દ્રવ્યથી ઘટ આદિ દ્રવ્ય પૃથપે અનુભવાતુ હોઈ, તે ઘટ આદિ દ્રવ્યની માત્ર કલ્પના નથી અર્થાત્ ઘટ આદિ દ્રવ્ય કલ્પિત નથી. પ્રાગભાવ આદિમાં તો, પૃથરૂપે અનુભવનો અભાવ હોઈ આધાર માત્ર સ્વરૂપપણાની કલ્પના છે. ઘટરૂપી મૃ આદિ દ્રવ્યમાં આધારનો ભેદ પ્રગટ भावपर्यायमां ४ (तिरोभूत) अप्रगट छे, जेवो भाव छे. मृद्द ( भाटी) खाहि द्रव्य ४ घट आहिना પ્રાગભાવરૂપે હોઈ, તે મૃદ્ આદિ દ્રવ્યમાં કાર્યની ઉત્પત્તિ થયે છતે વિનાશની સિદ્ધિ છે. ૦ ઘટ આદિ કાર્યરહિત મૃ આદિ દ્રવ્યની વિનાશ સિવાય (તિરોભાવ સિવાય) ઘટ આદિ કાર્યસહિતપણે ઉત્પત્તિ સંભવતી નથી. પ્રમાણના (દ્રવ્યનય-પર્યાયનય ઉભયના) અર્પણની અપેક્ષાએ તો દ્રવ્ય અને પર્યાયસ્વરૂપી પ્રાગભાવ છે. ઇતિ. प्रध्वंसाभावं निरूपयति यदुत्पत्तिनिबन्धनं कार्यविघटनं स प्रध्वंसाभावः । यथा घटं प्रति कपालकदम्बकम् ॥ १३ ॥ यदुत्पत्तीति । यस्य भावे नियमेन कार्यस्य विघटनं भवति स प्रध्वंसाभाव इत्यर्थः, दृष्टान्तमाह यथेति कपालकदम्बकोत्पत्तौ सत्यां ह्यवश्यं घटस्य विपद्यमानता भवत्यतः कपालकदम्बकमेव तत्प्रध्वंसाभाव इति भावः । अत्रापि ऋजुसूत्रार्पणादुपादेयक्षण एवोपादानस्य प्रध्वंसः, न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावेन घटादेः पुनरुज्जीवनं स्यादिति वाच्यम्, कार्रणस्य कार्योपमर्दनात्मकत्वाभावात् उपादानोपमर्दनस्यैव कार्योत्पत्त्यात्मकत्वात् प्रागभावप्रध्वंसयोरुपादानोपादेयरूपतोपगमेन तदुपमर्दनेनैव प्रध्वंसस्य कार्यात्मन आत्मलाभात् । प्रागभावे कारणात्मनि पूर्वक्षणवर्त्तिनि सति हि प्रध्वंसस्य कार्यात्मनस्स्वरूपलाभोपपत्तिरिति । व्यवहारनयादेशाच्च घटोत्तरकालवर्त्तिघटाकारविकलं मृदादिद्रव्यं घटप्रध्वंसः । स चानन्तः । तेन घटात्पूर्वकालवर्त्ति मृदादिद्रव्यं घटस्य प्रागभाव एव नतु प्रध्वंसः, तथा घटाकरमपि तत्तस्य प्रध्वंसो मा भूदिति घटाकारविकलमिति विशेषणम् । प्रमाणार्पणया तु प्रध्वंस द्रव्यपर्यायात्मैकानेकस्वभावश्चेति ॥ १. कारणस्य घटस्य कार्यध्वंसस्तस्योपमर्दनात्मकत्वाभावान्नाशानात्मकत्वादित्यर्थः, घटो हि कारणं तेन घटध्वंसनाशो न घटात्मेति भावः ॥ २. घटप्रध्वंसव्यवहारविषयत्वं न घटोत्तरकालवर्त्तिघटाकारविकलमृद्द्रव्यत्वेन, ध्वंसघटितोत्तरत्वगर्भितत्वेनान्योऽन्याश्रयात् किन्तु स्वोत्तरकालवृत्तित्वस्वाकारविकलत्वस्वद्रव्यत्वैतत्रितयसम्बन्धेन घटविशिष्टत्वेन ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy