SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४३४ तत्त्वन्यायविभाकरे ૦ ૫૯ કર્મપ્રકૃતિના ઉદયવાળો છે. ૦ અને ૧૪૮ કર્મપ્રકૃતિઓની સત્તાવાળો છે. અર્થાત્ પૂર્વના ગુણસ્થાનોમાં પણ ઉપશમકની આટલી જ સત્તા સમજવી. ક્ષપકશ્રેણિને પામેલો, કિટ્ટી કરેલ સંત લોભવાળો થતો હોઈ (સૂક્ષ્મ લોભના અંશોને-ખંડોને ખપાવતો ખપાવતો તરત જ બારમા ગુણસ્થાને જાય છે.) अथ क्षपकश्रेणिमाश्रित्य किट्टीकृतसंज्वलनलोभस्य ततः प्राप्यं स्थानं द्वादशमाचष्टे - क्षपकश्रेण्या कषायनिस्सत्तापादकं स्थानं क्षीणमोहगुणस्थानम् । क्षपकश्रेणिश्चाभवमेकवारमेव भवति । एतदनन्तरमेव सकलकालिकवस्तुस्वभावभासककेवलज्ञानावाप्तिः । आन्तौहूतिकमिदम् । २८ । क्षपकश्रेण्येति । क्षपकश्रेण्या कषायाणां सर्वेषां यत्र सत्ताराहित्यकरणं तादृशं स्थानं क्षीणमोहगुणस्थानमित्यर्थः, अस्याः श्रेण्या आभवमेकधैव संभव इत्याह-क्षपकश्रेणिश्चेति अत्र चोपान्त्यसमये निद्राप्रचले क्षीणमोहस्यान्त्यसमये च चक्षुर्दर्शनावरणादि दर्शनचतुष्क ज्ञानावरणपञ्चकान्तरायपञ्चकानि क्षपयति, ततोऽशेषसामान्यविशेषावभासिकेवलज्ञानवान् भवतीत्याह-एतदनन्तरमेवेति । कालमानमस्याह-आन्तरिति । एतद्गुणवर्ती जीवो दर्शनचतुष्क ज्ञानावरणान्तरायदशकोच्चैर्गोत्रयशोरूपषोडशबन्धव्यवच्छेदादेकस्य सातवेदनीयस्य बन्धकः, संज्वलनलोभर्षभनाराचनाराचोदयव्यवच्छेदात्सप्तपञ्चाशत्प्रकृतेर्वेदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताक्श्च भवति । तथा चतुर्थगुणस्थान एकप्रकृतेः पञ्चम एकस्याः सप्तमेऽष्टानां नवमे ट्त्रिंशत्प्रकृतीनां द्वादशे सप्तदशप्रकृतीनां क्षय इति कृत्वा क्षीणमोहान्ते त्रिषष्टि-प्रकृतीनां स्थितिक्षयः शेषाः पञ्चाशीतिप्रकृतयो जरद्वस्त्रप्रायाः सयोगिगुणस्थाने भवन्तीति ।। બારમા ક્ષીણમોહ ગુણસ્થાનનું સ્વરૂપભાવાર્થ - ક્ષપકશ્રેણિ દ્વારા કષાયોને સત્તાશૂન્ય કરનારું સ્થાન “ક્ષીણમોહ ગુણસ્થાન' કહેવાય છે. સઘળા સંસારચક્રમાં એક જ વાર ક્ષપકશ્રેણિ થાય છે. આના પછી તરત જ ત્રણેય કાળના, સકલ વસ્તુ અને પોતાના પર્યાયને જાણનાર કેવલજ્ઞાનની પ્રાપ્તિ થાય છે. આ ગુણસ્થાન અન્તર્મુહૂર્તના કાળવાળું છે. १. नारकायुषः स्थित्यभावः । २. तिर्यगायुषः स्थित्यभावः । ३. दर्शनमोहनीयसप्तकस्य क्षयः देवायुषश्च स्थित्यभावः । ४. नरकतिर्यद्विकसाधारणोद्योतसूक्ष्मविकलत्रिकैकेन्द्रियजातिस्त्यानद्धित्रिकातपस्थावरमध्यमाष्टकषायनपुंसकस्त्रीवेदहास्यादिषट्कपुंवेदसंज्वलनक्रोधमानमायानामित्यर्थः । ५. संज्वलनलोभनिद्राद्विकज्ञानान्तरायदशकदर्शनावरणीयचतुष्कक्षयः कर्मग्रन्थे तु संज्वलनलोभस्य दशमान्ते क्षयः ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy