SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३६० तत्त्वन्यायविभाकरे अन्येषु तु पापाद्यनर्थफले एव । प्रमादाचरितेऽपि मुधैवायतनादिनिमित्तो हिंसादिदोषः, यतनां विना च प्रवृत्तौ सर्वानर्थदण्ड एव, अतस्सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयमिति तृतीयं गुणव्रतम् ॥ शिक्षापदव्रतं, शिक्षणं शिक्षा, अभ्यासस्तस्यै तस्या वा पदानि शिक्षापदानि तान्येव व्रतानि शिक्षापदव्रतानि, एतेषां नित्याभ्यसनीयत्वेन गुणव्रतानामपि शिक्षाव्रतेष्वन्तर्भावस्सम्भवति तथापि गुणव्रतानां प्रायो यावज्जीवकत्वात् स्वल्पकालिकत्वाच्च शिक्षापदव्रतानां भेदः, एतानि चतुर्विधानि, सामायिकं देशावकाशिकं पोषधोपवासोऽतिथिसंविभागश्चेति, आद्ये द्वे प्रतिदिवसानुष्ठेये पुनः पुनरुच्चारणीये, अपरौ द्वौ प्रतिनियतदिवसानुष्ठेयौ । तत्र सामायिकं, समो रागद्वेषवियुक्तो यस्सर्वभूतान्यात्मवत्पश्यति तस्य प्रतिक्षणमपूर्वापूर्वकर्मनिर्जराहेतुभूताया विशुद्धेरायो लाभस्समायः स एव सामायिकम्, वाचिककायिकसावद्यकर्ममुक्तस्यातरौद्रध्यानरहितस्य च प्राणिनो घटीद्वयकालं यावत्समत्वं सामायिकं, मनोवाकायचेष्टापरिहारमन्तरेण तदसम्भवाद्विशेषणद्वयम् । समयस्य रागद्वेषविमुक्तस्य सत आयो ज्ञानादीनां लाभः प्रशमसुखरूपः, समानां वा मोक्षसाधनं प्रति सदृशसमर्थानां सम्यग्दर्शनज्ञानचारित्राणामायो लाभस्समायः, समाय एव सामायिकं, विनयादेराकृतिगणत्वात् ठक् प्रत्ययः । समायः प्रयोजनमस्येति वा सामायिकम् । सामायिकस्थश्श्रावकोऽपि यतितुल्यो भवत्यत एव तदानीं देवपूजादौ नाधिकारः, सामायिके सति भावस्तवस्य प्राप्तत्वेन तदर्थं द्रव्यस्तवस्यानावश्यकत्वात् । सामायिकविधिस्तु तत्तद्ग्रन्थेभ्यो ज्ञातव्यः । व्रतमिदं बहुनिर्जराफलकत्वेन प्रत्यहं श्रावकेणानुष्ठेयम् । इति प्रथमं शिक्षापदव्रतम् । देशावकाशिकं, दिग्व्रतगृहीतस्य दिक्परिमाणस्य यावज्जीवं संवत्सरं चतुर्मासी वा यावत् दशदिक्षु योजनशताद्यवधिकसंकल्पितगमनादेः मुहूर्तप्रहरदिनाहोरात्रादिं यावत् संकोचनं गृहशय्यास्थानादेः परतो निषेधनरूपम् । देशे दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशोऽवस्थानं देशावकाशः, सोऽत्रास्तीति देशावकाशिकम् । सर्वव्रतानां संक्षेपकरणावश्यकत्वेन तत्तव्रतसंक्षेपकरणस्य भिन्नभिन्नव्रतत्वे द्वादशसंख्याविरोधेन च व्रतमिदं अणुव्रतादिसंक्षेपकरणरूपमपीति सर्वव्रतसंक्षेपकरणरूपमिति भाव्यम् । तथैवैतदतिचारोऽपि तत्तदनुसार्यतिचाराणामुपलक्षको ज्ञेयः । यद्वा प्राणातिपातादिव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु क्षेत्रस्य संक्षिप्तत्वात् प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च दिग्वतसंक्षेपकरणस्यैव साक्षाद्देशावकाशित्वमुक्तमिति द्वितीयं शिक्षापदव्रतम् ॥ पोषधव्रतं, अष्टमी चतुर्दशीपूर्णिमाऽमावास्यालक्षणपर्वतिथिषु आहारशरीरसत्काराब्रह्मसावद्यकर्मणां त्यागः पोषधव्रतम्,
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy