SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २९६ तत्त्वन्यायविभाकरे रूपेति । श्वेतादिरूपेण पञ्चप्रकारे चक्षुर्ग्रहणयोग्यं यद्रूपं तद्विषयकानुकूल्यप्रातिकूल्यप्रयुक्तरागद्वेषान्यतरजन्य आश्रवश्चक्षुरिन्द्रियाश्रव इत्यर्थः, रूपविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं लक्षणं कृत्यं प्राग्वत् । श्रोत्रेन्द्रियाश्रवमाचष्टे-शब्दविषयकेति । सचित्ताचित्तमिश्रात्मकत्रिविधशब्दविषयकरागद्वेषान्यतरजन्याश्रव इत्यर्थः । लक्षणं कृत्यञ्च स्फुटम् । एत एव विभागवाक्ये इन्द्रियपञ्चकपदेनोक्ता इत्याह इतीति ॥ ___ यक्ष-श्रोत्रन्द्रियाश्रमભાવાર્થ - રૂપવિષયક રાગ-દ્વેષજન્ય આશ્રવ, તે “ચક્ષુરિન્દ્રિયાશ્રવ.” શબ્દવિષયક રાગ-દ્વેષજન્ય આશ્રવ, તે “શ્રોત્રેન્દ્રિયાશ્રવ.” આ પ્રમાણે ઇન્દ્રિયપંચક આશ્રવ પૂર્ણ થાય છે. વિવેચન - શ્વેત આદિ રૂપે પાંચ પ્રકારનું જે ચક્ષુરિન્દ્રિયથી ગ્રહણયોગ્ય રૂપ છે, તે રૂપવિષયક અનુકૂળતા અને પ્રતિકૂળતા નિમિત્તે રાગ અથવા બ્રેષથી જન્ય આશ્રય, તે “ચક્ષુરિન્દ્રિયાશ્રવ.” રૂપવિષયક રાગદ્વેષજન્યાશ્રવ, તે “ચક્ષુરિન્દ્રિયાશ્રવનું લક્ષણ છે. પદકૃત્ય પૂર્વ મુજબ. સચિત્ત-અચિત્ત-મિશ્ર રૂપ ત્રણ પ્રકારના શબ્દના વિષયવાળા રાગ અથવા ફ્લેષથી જન્ય આશ્રય શ્રોત્રેન્દ્રિયાશ્રવ” કહેવાય છે. લક્ષણ અને પદત્ય પૂર્વની માફક સમજવું. વિભાગ વાક્યમાં ઇન્દ્રિય પંચક પદથી આ પાંચ આશ્રવો જ કહેલ છે, એમ સમજવું. अथ क्रोधाद्याश्रवानाह प्रीत्यभावप्रयुक्ताश्रवः क्रोधाश्रवः । अनम्रताजन्याश्रवो मानाश्रवः । कापट्यप्रयुक्ताश्रवो मायाश्रवः । सन्तोषशून्यताप्रयुक्ताश्रवो लोभाश्रवः । इति कषायचतुष्काश्रवः । ७। प्रीत्यभावेति । प्रीत्यभावः क्रौर्यपरिणामः, क्रोधोऽनन्तानुबन्ध्यादिभेदः, तत्प्रयुक्त आश्रवः शुभाशुभाध्यवसाय: क्रियाविशेषो वा क्रोधाश्रव इत्यर्थः । स च श्रुतजात्यादिगर्वावलम्बनाद्भवति । मायाश्रवमाचष्टे-कापटयेति । माया कापट्यं परविप्रलम्भः, छद्मप्रयोगस्तज्जन्यः शुभाशुभाध्यवसायो वा जीवक्रियाविशेषो वा मायाश्रव इत्यर्थः । लोभाश्रवमभिधत्तेसन्तोषेति । लोभः सन्तोषशून्यता तृष्णापिपासाभिष्वङ्गास्वादलक्षणस्तज्जन्यः शुभाशुभाध्यवसायो वा क्रियाविशेषो वा लोभाश्रव इत्यर्थः । विभागवाक्ये, एत एव कषायचतुष्कपदेन ग्राह्या इत्याहेतीति ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy