SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४६ तत्त्वन्यायविभाकरे A આપેક્ષિક સૌમ્ય સ્થૌલ્યવાળા સ્કંધો હોય છે. (૧) આપેક્ષિક સૌમ્ય સ્થૌલ્યવાળા અપેક્ષા રૂપ પ્રયોજનવાળા સૌમ્ય-સૂક્ષ્મતમવાળા વયણુક આદિમાં. સંઘાતપરિણામની અપેક્ષાવાળું સૌમ્ય હોય છે. કયણુક અંધ ચણુક આદિની અપેક્ષાએ સૂક્ષ્મ (નાનો) છે, કેમ કે- સ્કંધ પરિણામ સૂક્ષ્મ છે. જેમ કે- આમલાની અપેક્ષાએ. બોર સૂક્ષ્મ છે અને આપેક્ષિક સ્થૌલ્પવાળું બોર ચણાની અપેક્ષાએ મોટું છે. બોરની અપેક્ષાએ આમાં સ્થૂલ છે, આમલાથી દાડમ સ્થૂલ છે. અહીં અવયવોના વિકાસ હોતે છતે બાદર પરિણામ સમજવો. તેથી આમલક આદિ ચગ્રાહ્ય છે A ઇલ્વે સંસ્થાનવાળા-અનિત્યં સંસ્થાનવાળા સ્કંધો હોય છે. (१) इत्थं संस्थानवाणो ४५-वृत्त, स, यतुरस, भायत, परिमंडल माह ३५ छत्थं (नियत) સંસ્થાનવાળો સ્કંધ કહેવાય છે. (૨) અનિત્ય સંસ્થાનવાળો સ્કંધ-ઇત્યે સંસ્થાનથી ભિન્ન અનિત્ય સંસ્થાનવાળો સ્કંધ. આ અનિત્ય સંસ્થાન, વૃત્ત આદિ પ્રકારથી જે નિરૂપણ કરી શકાતું નથી. अथ परमाणुमादर्शयति स एव पृथग्भूतश्चेत्परमाणुरिति व्यवहियते । अयं परमाणुस्सर्वान्तिमकारणं द्रव्यानारभ्यः कार्यलिङ्गकश्च । १९ । स एवेति । प्रदेश एवेत्यर्थः, स्कन्धादिति शेषः । एतेन परमाणोधंदादेवोत्पादोनसंघातान्नापि भेदसंघाताभ्यामिति सूचितम् । इदञ्च पर्यायनयाभिप्रायेण कार्यत्वोपवर्णनं विज्ञेयम्, स्नेहरौक्ष्यादिविगमात्स्थितिक्षयतो द्रव्यान्तरेण भेदात्स्वभावगत्या च व्यणुकादिस्कन्धभेदादुपजायमानत्वात् । द्रव्यनयापेक्षयात्वाह-अयमिति । सर्वान्तिमकारणमिति, सर्वेषां द्वयणुकादिद्रव्याणां कारणं, सर्वमेव हि द्रव्यं विदार्यमाणमसंभवद्भेदपरमाणुपर्यवसानं जायते, न पुनरत्यन्ताभावरूपं निरुपाख्यमिति भावः । द्रव्यानारभ्य इति, स्वतो द्रव्यावयवद्वारेणाभेद्यः, द्रव्यान्तरावयवद्रव्यभिन्नत्वात् । रूपादिभिस्तु स्याद्भेदवान्, न च परमाणुरसन् निष्प्रदेशत्वाद्गगनकुसुमवदिति वाच्यम्, सावयवद्रव्याभावात् सावयवप्रतिक्षेपेण चावश्यमनवयवेन सता वस्तुनैव भवितव्यं स चादिमप्रदेशोऽणुरित्युच्यते, न च परमाणुः सावयवः संस्थानित्वात् कलशादिवदिति वाच्यम्, असिद्धेः, संस्थानस्य द्रव्यावयवप्रयुक्तत्वाद्र्व्यावयवासिद्धौ तदसिद्धेः, नाप्यसन्परमाणुरसंस्थानित्वादिति वाच्यम्, आकाशादौ व्यभिचारात् । तथा च परमाणुर्द्रव्यात्मना स्यान्निरवयवो भावात्मना च स्यात्सावयवः, रूपाद्यवयववत्त्वात् तथा द्रव्यार्थादेशात्स्यात्कारणं, पर्यायार्थादेशाच्च स्यात्कार्यं स्कन्धभेदादुपजायमानत्वादत एव च १. द्रव्यपर्यायार्थादेशत इत्यर्थः ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy