SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ प्रवर्तितं तीर्थं तस्मिन् सति पुनः स एव तीर्थस्य प्रवर्तयिता तीर्थकरः सिध्यति, नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः, ते च तीर्थकरतीर्थे, अतीर्थकरसिद्धाः साधवः तीर्थकरतीर्थे, एवमुक्तेन प्रकारेण तीर्थकरीतीर्थे सिद्धा अपि वाच्याः, तीर्थकरीतीर्थतस्तीर्थकरी सिद्ध्यतीत्यादि । लिङ्गे पुनरन्यो विकल्प उच्यते ननु च पूर्वमेवोपन्यसनीयः स्यात्, सत्यमेव, क्षम्यतामिदमेकमाचार्यस्य, त्रिप्रकारं लिङ्गं द्रव्यलिङ्गं भावलिङ्गं अलिङ्गमिति, तत्र प्रत्युत्पन्नग्राहिणो नयस्य शुद्धस्यालिङ्ग एव सिद्ध्यति, यतो द्रव्यलिङ्गं न सम्भवत्येव, द्रव्यलिङ्गं त्रिविधं-रजोहरणमुखवस्त्रिकाचोलपट्टकादि स्वलिङ्ग, अन्यलिङ्ग भौतपरिव्राजकादिवेषः, गृहिलिङ्गं दीर्घकेशकच्छबन्धादि, तदेवंविधं, द्रव्यलिङ्गं भाज्यं, कदाचित् सलिङ्गः कदाचिदलिङ्ग इति, भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि, तत्र किञ्चिदनुयायि किञ्चिन्निवर्त्तते, श्रुतं नास्ति सिद्धे, क्षायिकसम्यक्त्वं तु विद्यते, चरणमपि सामायिकादि व्यावर्त्तत एव, पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं श्रुतादिकं स्वलिङ्गं तत्रस्थः सिद्ध्यति, सङ्खपतस्तु सर्वो भावलिङ्गप्राप्तः सिद्ध्यतीति नियमः । चारित्रमिति वर्तमानग्राहिणो नयस्य नोचारित्री नोअचारित्री सिद्ध्यति, नोशब्दः सर्वत्र प्रतिषेधे, नास्त्यस्य चारित्रं सामायिकादि, नोअचारित्री द्वौ नौ प्रकृतमर्थं गम्यत इत्यपि वक्तुं न शक्यते, तस्मान्न विरतो नाविरत इति, पूर्वभावप्रज्ञापनीयो द्विधा-अनन्तरस्य पश्चात्कृतिः-पश्चात्करणं यत्रासावनन्तरपश्चात्कृतिको नयः, अस्य तु यथाख्यातचारित्री सिद्ध्यति, इतरस्य तु व्यञ्जिते व्यक्तिमापादिते स्पष्टीकृते विशेषिते अव्यञ्जिते१. नवमेऽध्याये पुलाकादिनिर्ग्रन्थेषु तीर्थादनन्तरं लिङ्गद्वारमिति तीर्थानन्तरं लिङ्गद्वारपरामर्शः, वेदरूपलिङ्गानां तीर्थात् प्राग्भावेऽपि स्वलिङ्गस्य तीर्थे एवोत्पादात् नेपथ्यरूपलिङ्गस्य तीर्थद्वारानन्तरं चिन्त्यता स्यात् ।।
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy