SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ ૨૭ सम्प्रति दार्टान्तिकं दर्शयति-'एवमूर्ध्वगौरवे'त्यादि, संसारोदधौ भवसलिले भव औदारिकादिकायनिर्वृत्तिः भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेनाधस्तिर्यगूर्वं च गच्छति, ततः सम्यग्दर्शनज्ञानचरणसलिलार्दीकृतः प्रहीणाष्टविधकर्ममृत्तिकालेप ऊर्ध्वमेव गच्छत्यालोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते-ऊर्ध्वं गच्छत्यालोकान्तादिति को नियमः ?, स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु, गतेनिवारकस्याभावादिति । अत्रोच्यते- धर्मास्तिकायाभावादिति, अस्त्येव निवारकं धर्मद्रव्यं, तद्ध्यपेक्षाकारणं, स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति, मीनस्येव वारि द्रव्यं, नत्वगच्छन्तं झषं बलाद्वारि नयति, एवं गतिपरिणतस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहकारी धर्मास्तिकायः कारणीभवति, स च लोकान्तात् परतो नास्ति, तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिर्नास्ति, अप्सु यथाऽलाबुनः, अलाबु हि मृल्लेपापगमनात् स्वयमेव गच्छति, जलमस्तकप्रतिष्ठं भवति, न परतो यात्युपग्राहकजलद्रव्याभावाद्, ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि ऋज्वी श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति, एवमेषां मुक्तात्मनां पूर्वप्रयोगादिभिर्युक्तिभिस्तद्गतिरिति वचनात् तेषां गतिः सिद्धेति ॥१०-६॥ टी - “पूर्वप्रयोगात्" हेभ सानो व्यापार 1250 गयो छ तेव। કાળની પૂર્વે(=પહેલા) કર્તાની જે ક્રિયા તેનો પ્રયોગ તે પૂર્વપ્રયોગ. તે પૂર્વપ્રયોગથી=પૂર્વક્રિયાથી.
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy