SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सूत्र-3 શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ भाष्यं- कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति । पूर्वं क्षीणानि चत्वारि कर्माणि पश्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाच्चोत्तरस्याप्रादुर्भावः । एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते ॥१०-३॥ ભાષ્યાર્થ– સર્વકર્મોનો ક્ષયરૂપ મોક્ષ થાય છે. ચાર (ઘાતિ)કર્મોનો પૂર્વેક્ષય થઈ ગયો છે. પછી વેદનીય, નામ, ગોત્ર અને આયુષ્ય (કર્મ)નો ક્ષય થાય છે. ચાર કર્મોનો ક્ષય થવાના સમાન કાળે જ શરીરથી રહિત બનેલા આ જન્મનો નાશ થાય છે. હેતુનો અભાવ હોવાથી પછીના શરીરની ઉત્પત્તિ થતી નથી. આ અવસ્થા સર્વકર્મના ક્ષયરૂપ મોક્ષ છે मेम उपाय छे. (१०-3) टीका- कृत्स्नं-संपूर्ण निरवशेषं कर्म ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिशब्दवाच्यं, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतं, एतत् कृत्स्नं कर्म तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्मराशेर्मोक्षः, आत्मनः आत्मन्यवस्थानमिति । कृत्स्नकर्मक्षयलक्षणो मोक्षो भवतीत्यादि भाष्यं, कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य, कृत्स्नकर्मविमुक्त्याऽऽत्मा मुक्त इति लक्ष्यते, स एव मोक्षः, सकलकर्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव, परिणामिनो निरन्वयनाशे न उपपत्तिदृष्टान्तौ, परिणामित्वादेव ज्ञानाद्यात्मा, न सोऽभावः, स च कर्मणामपगमः क्रमेणामुनेति दर्शयति-पूर्वं क्षीणानि चत्वारि काणीति केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणि क्षीणानि, ततः केवलज्ञानोत्पत्तिः, पश्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवतीति, केवलज्ञानोत्पादात् पश्चाद्वेदनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि, एवं तत्क्षयसमकालमेव सकलकर्मक्षयतुल्यकालमेवौदारिकशरीरवियुक्त
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy